ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [498]   Puna   caparaṃ  bhikkhave  rājā  cakkavatti  dīghāyuko  hoti
ciraṭṭhitiko   ativiya   aññehi   manussehi  .  rājā  bhikkhave  cakkavatti
imāya dutiyāya iddhiyā samannāgato hoti.
     [499]  Puna  caparaṃ  bhikkhave  rājā  cakkavatti  appābādho  hoti
appātaṅko     samavepākiniyā    gahaṇiyā    samannāgato    nātisītāya
nāccuṇhāya   ativiya   aññehi  manussehi  .  rājā  bhikkhave  cakkavatti
imāya tatiyāya iddhiyā samannāgato hoti.
     [500]  Puna  caparaṃ  bhikkhave  rājā  cakkavatti  brāhmaṇagahapatikānaṃ
piyo  hoti  manāpo  .  seyyathāpi  bhikkhave  pitā  puttānaṃ  piyo hoti
manāpo   evameva   kho  bhikkhave  rājā  cakkavatti  brāhmaṇagahapatikānaṃ
piyo  hoti  manāpo  .  rañño 2- bhikkhave cakkavattissa brāhmaṇagahapatikā
piyā    honti    manāpā    .   seyyathāpi   bhikkhave   pitu   puttā
piyā   honti   manāpā   evameva   kho  bhikkhave  rañño  cakkavattissa
@Footnote: 1 Po. Ma. Yu. imehi sattahi .  2 Ma. Yu. raññopi.

--------------------------------------------------------------------------------------------- page331.

Brāhmaṇagahapatikā piyā honti manāpā . bhūtapubbaṃ bhikkhave rājā cakkavatti caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi . atha kho bhikkhave brāhmaṇagahapatikā rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu ataramāno deva yāhi yathā taṃ mayaṃ cirataraṃ passeyyāmāti. Rājāpi bhikkhave cakkavatti sārathiṃ āmantesi ataramāno sārathi pesehi yathāhaṃ brāhmaṇagahapatike cirataraṃ passeyyanti . rājā bhikkhave cakkavatti imāya catutthāya iddhiyā samannāgato hoti . Rājā bhikkhave cakkavatti imāhi catūhi iddhīhi samannāgato hoti. {500.1} Taṃ kiṃ maññatha bhikkhave api nu kho rājā cakkavatti imehi sattahi ratanehi samannāgato imāhi catūhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyethāti . ekamekenapi bhante ratanena samannāgato rājā cakkavatti tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyetha ko pana vādo sattahi ratanehi catūhi ca iddhīhīti.


             The Pali Tipitaka in Roman Character Volume 14 page 330-331. https://84000.org/tipitaka/read/roman_item.php?book=14&item=498&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=498&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=498&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=498&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=498              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]