ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [501]   Atha   kho  bhagavā  parittaṃ  pāṇimattaṃ  pāsāṇaṃ  gahetvā
bhikkhū   āmantesi   taṃ  kiṃ  maññatha  bhikkhave  katamo  nu  kho  mahantataro
yo   cāyaṃ   mayā   paritto  pāṇimatto  pāsāṇo  gahito  himavā  1-
pabbatarājāti    .    appamattako    ayaṃ   bhante   bhagavatā   paritto
pāṇimatto    pāsāṇo    gahito    himavantaṃ   pabbatarājānaṃ   upanidhāya
saṅkhampi   na   upeti  kalabhāgampi  na  upeti  upanidhampi  na  upetīti .
Evameva   kho   bhikkhave   ayaṃ   rājā   cakkavatti   sattahi   ratanehi
@Footnote: 1 Ma. yo himavā.
Samannāgato    catūhi    ca    iddhīhi    tatonidānaṃ    sukhaṃ    somanassaṃ
paṭisaṃvedeti   .   taṃ   dibbassa   sukhassa  upanidhāya  saṅkhampi  na  upeti
kalabhāgampi na upeti upanidhampi na upeti.
     [502]  Sa  kho  so  bhikkhave  paṇḍito  sace kadāci karahaci dīghassa
addhuno   accayena   manussattaṃ   āgacchati   yāni   tāni   uccākulāni
khattiyamahāsālakulaṃ    vā   brāhmaṇamahāsālakulaṃ   vā   gahapatimahāsālakulaṃ
vā   tathārūpe   kule   pacchā   jāyati   addhe  mahaddhane  mahābhoge
pahūtajātarūparajate    pahūtavittūpakaraṇe    pahūtadhanadhaññe    .    so   ca
hoti    abhirūpo    dassanīyo    pāsādiko   paramāya   vaṇṇapokkharatāya
samannāgato     lābhī     annassa     pānassa     vatthassa    yānassa
mālāgandhavilepanassa     seyyāvasathapadīpeyyassa    .    so    kāyena
sucaritaṃ  carati  vācāya  sucaritaṃ  carati  manasā  sucaritaṃ  carati. So kāyena
sucaritaṃ   caritvā   vācāya   sucaritaṃ   caritvā   manasā  sucaritaṃ  caritvā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
     [503]   Seyyathāpi   bhikkhave  akkhadhutto  paṭhameneva  kaṭaggahena
mahantaṃ    bhogakkhandhaṃ    adhigaccheyya   .   appamattako   so   bhikkhave
kaṭaggaho   yaṃ   kho   so   akkhadhutto   paṭhameneva  kaṭaggahena  mahantaṃ
bhogakkhandhaṃ   adhigaccheyya   .   atha   kho   ayameva   tato  mahantataro
kaṭaggaho   yaṃ   so  paṇḍito  kāyena  sucaritaṃ  caritvā  vācāya  sucaritaṃ
caritvā   manasā   sucaritaṃ   caritvā   kāyassa  bhedā  parammaraṇā  sugatiṃ
Saggaṃ lokaṃ upapajjati. Ayaṃ bhikkhave kevalā paripūrā paṇḍitabhūmīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Bālapaṇḍitasuttaṃ niṭṭhitaṃ navamaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 14 page 331-333. https://84000.org/tipitaka/read/roman_item.php?book=14&item=501&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=501&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=501&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=501&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=501              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]