ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [507]  Tamenaṃ  bhikkhave  yamo  rājā  paṭhamaṃ  devadūtaṃ  samanuyuñjati
samanuggāhati   samanubhāsati   ambho   purisa   na   tvaṃ   addasa  manussesu
paṭhamaṃ   devadūtaṃ   pātubhūtanti   .   so  evamāha  nāddasaṃ  bhanteti .
Tamenaṃ   bhikkhave  yamo  rājā  evamāha  ambho  purisa  na  tvaṃ  addasa
manussesu  daharaṃ  kumāraṃ  mandaṃ  uttānaseyyakaṃ  sake  muttakarīse  palipannaṃ
semānanti   .   so   evamāha   addasaṃ  bhanteti  .  tamenaṃ  bhikkhave
yamo   rājā   evamāha   ambho   purisa   tassa   te  viññussa  sato
Mahallakassa   na   etadahosi   ahampi  khomhi  jātidhammo  jātiṃ  anatīto
handāhaṃ   kalyāṇaṃ  karomi  kāyena  vācāya  manasāti  .  so  evamāha
nāsakkhissaṃ  bhante  pamādassaṃ  bhanteti  .  tamenaṃ  bhikkhave  yamo  rājā
evamāha  ambho  purisa  pamādavatāya  na  kalyāṇamakāsi  kāyena  vācāya
manasā  taggha  tvaṃ  ambho  purisa  tathā  karissanti yathātaṃ pamattaṃ taṃ kho pana
te  etaṃ  pāpakammaṃ  neva  mātarā  kataṃ  na pitarā kataṃ na bhātarā kataṃ na
bhaginiyā   kataṃ   na   mittāmaccehi   kataṃ   na  ñātisālohitehi  kataṃ  na
samaṇabrāhmaṇehi   kataṃ   na   devatāhi   kataṃ   tayāvetaṃ  pāpakammaṃ  kataṃ
tvaññevetassa vipākaṃ paṭisaṃvedissasīti.



             The Pali Tipitaka in Roman Character Volume 14 page 335-336. https://84000.org/tipitaka/read/roman_item.php?book=14&item=507&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=507&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=507&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=507&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=507              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]