ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [523]   Tamenaṃ   bhikkhave   nirayapālā  evamāhaṃsu  ambho  purisa
kiṃ   icchasīti   .   so   evamāha   pipāsitosmi   bhanteti  .  tamenaṃ
bhikkhave   nirayapālā   tattena   ayosaṅkunā  mukhaṃ  vivaritvā  ādittena
sampajjalitena    sañjotibhūtena    tattaṃ    tambalohaṃ   mukhe   āsiñcanti
ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   .   taṃ   tassa   oṭṭhampi   ḍayhati
mukhampi    ḍayhati    kaṇṭhampi    ḍayhati    udarampi    ḍayhati    antampi
antaguṇampi   ādāya   adhobhāgā   nikkhamati   .   so   tattha   dukkhā
tippā  kaṭukā  vedanā  vedeti  na  ca  tāva  kālaṃ  karoti  yāva na taṃ
pāpakammaṃ   byantīhoti   .  tamenaṃ  bhikkhave  nirayapālā  puna  mahāniraye
pakkhipanti.
     [524]   Bhūtapubbaṃ   bhikkhave   yamassa   rañño   etadahosi   ye
Kira   bho   loke   pāpakāni  kammāni  karonti  te  evarūpā  vividhā
kammakāraṇā   kāriyanti   aho   vatāhaṃ   manussattaṃ   labheyyaṃ  tathāgato
ca    loke   uppajjeyya   arahaṃ   sammāsambuddho   tañcāhaṃ   bhagavantaṃ
payirupāseyyaṃ  so  ca  me  bhagavā  dhammaṃ  deseyya  tassa  cāhaṃ bhagavato
dhammaṃ    ājāneyyanti    .   taṃ   kho   panāhaṃ   bhikkhave   nāññassa
kassaci   samaṇassa   vā   brāhmaṇassa   vā   sutvā  vadāmi  apica  kho
yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmīti.
     [525]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
          coditā devadūtehi            ye pamajjanti māṇavā
          te dīgharattaṃ socanti         hīnakāyūpagā narā
          ye ca kho devadūtehi           santo sappurisā idha
          coditā nappamajjanti      ariyadhamme kudācanaṃ
          upādāne bhayaṃ disvā        jātimaraṇasambhave
          anupādā vimuccanti         jātimaraṇasaṅkhaye
          te khemappattā sukhino      diṭṭhadhammābhinibbutā
          sabbaverabhayātītā             sabbadukkhaṃ upaccagunti.
                  Devadūtasuttaṃ niṭṭhitaṃ dasamaṃ.
                    Suññatavaggo tatiyo.
                        -------
                        Tassuddānaṃ
                  anuttaro suññatabbhūtadhammo
                   bakkulavīravaro mahināmo
                   anuruddhakilesampajjahantā
                    paṇḍitabhūmi devadūto.
                       ---------
                       Vibhaṅgavaggo
                        ------
                      bhaddekarattasuttaṃ
     [526]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   bhaddekarattassa  vo  bhikkhave  uddesañca  vibhaṅgañca
desissāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 345-348. https://84000.org/tipitaka/read/roman_item.php?book=14&item=523&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=523&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=523&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=523&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=523              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]