ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                     Cūḷakammavibhaṅgasuttaṃ
     [579]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha   kho   subho  māṇavo
todeyyaputto    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi.
     [580]   Ekamantaṃ   nisinno  kho  subho  māṇavo  todeyyaputto
bhagavantaṃ   etadavoca   ko   nu   kho  bho  gotama  hetu  ko  paccayo
yena   manussānaṃyeva   sataṃ   manussabhūtānaṃ   dissati  hīnappaṇītatā  dissanti
[1]-   Bho   gotama   manussā  appāyukā  dissanti  dīghāyukā  dissanti
bahvābādhā    dissanti    appābādhā    dissanti   dubbaṇṇā   dissanti
vaṇṇavanto    dissanti    appesakkhā    dissanti   mahesakkhā   dissanti
appabhogā    dissanti    mahābhogā    dissanti    nīcākulīnā   dissanti
uccākulīnā    dissanti   appapaññā   2-   dissanti   paññavanto   ko
nu   kho   bho   gotama   hetu  ko  paccayo  yena  manussānaṃyeva  sataṃ
manussabhūtānaṃ dissati hīnappaṇītatāti.
     [581]   Kammassakā   māṇava   sattā   kammadāyādā   kammayonī
kammabandhū      kammapaṭisaraṇā     kammaṃ     satte     vibhajati     yadidaṃ
hīnappaṇītatāyāti   .  na  kho  ahaṃ  imassa  bhoto  gotamassa  saṅkhittena
bhāsitassa   vitthārena   atthaṃ   avibhattassa  vitthārena  atthaṃ  ājānāmi
@Footnote: 1 Po. Ma. Yu. etthantare hisaddo atthi .  2 Po. Ma. Yu. duppaññā.
Sādhu   me   bhavaṃ   gotamo   tathā   dhammaṃ   desetu   yathāhaṃ   imassa
bhoto   gotamassa   saṅkhittena   bhāsitassa  vitthārena  atthaṃ  avibhattassa
vitthārena   atthaṃ   ājāneyyanti   .   tenahi  māṇava  suṇāhi  sādhukaṃ
manasikarohi    bhāsissāmīti    .   evaṃ   bhoti   kho   subho   māṇavo
todeyyaputto bhagavato paccassosi.
     [582]   Bhagavā   etadavoca   idha  māṇava  ekacco  itthī  vā
puriso    vā    pāṇātipātī    hoti   luddo   lohitapāṇī   hatapahate
niviṭṭho   adayāpanno   pāṇabhūtesu   1-  .  so  tena  kammena  evaṃ
samattena   evaṃ   samādinnena   kāyassa   bhedā   parammaraṇā   apāyaṃ
duggatiṃ   vinipātaṃ  nirayaṃ  upapajjati  no  ce  kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  sace  manussattaṃ  āgacchati
yattha   yattha   pacchā   jāyati  appāyuko  hoti  .  appāyukasaṃvattanikā
esā    māṇava    paṭipadā    yadidaṃ    pāṇātipātī    hoti    luddo
lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu 2-.
     [583]   Idha   pana   māṇava   ekacco  itthī  vā  puriso  vā
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho    lajjī    dayāpanno    sabbapāṇabhūtahitānukampī   viharati  .
So   tena   kammena   evaṃ   samattena   evaṃ   samādinnena  kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjati  no  ce  kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati   sace  manussattaṃ
@Footnote: 1-2 Po. sabbapāṇabhūtesu.
Āgacchati    yattha    yattha    pacchā    jāyati   dīghāyuko   hoti  .
Dīghāyukasaṃvattanikā    esā    māṇava    paṭipadā    yadidaṃ   pāṇātipātaṃ
pahāya   pāṇātipātā   paṭivirato   hoti   nihitadaṇḍo  nihitasattho  lajjī
dayāpanno sabbapāṇabhūtahitānukampī viharati.
     [584]   Idha  māṇava  ekacco  itthī  vā  puriso  vā  sattānaṃ
viheṭhakajātiko   hoti   pāṇinā   vā   leḍḍunā   vā   daṇḍena  vā
satthena  vā  .  so  tena  kammena  evaṃ  samattena  evaṃ samādinnena
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati
no   ce   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati   sace   manussattaṃ   āgacchati   yattha   yattha   pacchā  jāyati
bahvābādho   hoti   .   bahvābādhasaṃvattanikā   esā  māṇava  paṭipadā
yadidaṃ   sattānaṃ   viheṭhakajātiko   hoti   pāṇinā   vā  leḍḍunā  vā
daṇḍena vā satthena vā.
     [585]   Idha   pana   māṇava   ekacco  itthī  vā  puriso  vā
sattānaṃ   aviheṭhakajātiko   hoti  pāṇinā  vā  leḍḍunā  vā  daṇḍena
vā   satthena   vā   .   so   tena  kammena  evaṃ  samattena  evaṃ
samādinnena    kāyassa    bhedā    parammaraṇā    sugatiṃ   saggaṃ   lokaṃ
upapajjati   no   ce   kāyassa   bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjati   sace   manussattaṃ   āgacchati   yattha   yattha   pacchā  jāyati
appābādho   hoti   .   appābādhasaṃvattanikā   esā  māṇava  paṭipadā
Yadidaṃ   sattānaṃ   aviheṭhakajātiko   hoti   pāṇinā  vā  leḍḍunā  vā
daṇḍena vā satthena vā.
     [586]   Idha  māṇava  ekacco  itthī  vā  puriso  vā  kodhano
hoti   upāyāsabahulo   appampi   vutto   samāno   abhisajjati   kuppati
byāpajjati   patitthīyati   kopañca   dosañca   appaccayañca  pātukaroti .
So  tena  kammena  evaṃ  samattena  evaṃ  samādinnena  kāyassa  bhedā
parammaraṇā    apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   no   ce
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati
sace   manussattaṃ   āgacchati   yattha   yattha   pacchā   jāyati  dubbaṇṇo
hoti    .    dubbaṇṇasaṃvattanikā    esā    māṇava    paṭipadā   yadidaṃ
kodhano   hoti   upāyāsabahulo   appampi   vutto   samāno  abhisajjati
kuppati    byāpajjati    patitthīyati    kopañca    dosañca    appaccayañca
pātukaroti.
     [587]   Idha   pana   māṇava   ekacco  itthī  vā  puriso  vā
akkodhano     hoti    anupāyāsabahulo    bahumpi    vutto    samāno
nābhisajjati   na   kuppati   na   byāpajjati   na   patitthīyati  na  kopañca
dosañca   appaccayañca   pātukaroti   .   so   tena   kammena   evaṃ
samattena   evaṃ   samādinnena  kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ
lokaṃ   upapajjati   no   ce   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ
lokaṃ   upapajjati   sace   manussattaṃ   āgacchati   yattha   yattha   pacchā
Jāyati    pāsādiko   hoti   .   pāsādikasaṃvattanikā   esā   māṇava
paṭipadā   yadidaṃ   akkodhano   hoti   anupāyāsabahulo   bahumpi   vutto
samāno   nābhisajjati   na   kuppati   na   byāpajjati   na  patitthīyati  na
kopañca dosañca appaccayañca pātukaroti.
     [588]    Idha   māṇava   ekacco   itthī   vā   puriso   vā
issāmanako    hoti    paralābhasakkāragarukāramānanavandanapūjanāsu    issati
upadussati   issaṃ   bandhati   .   so   tena   kammena  evaṃ  samattena
evaṃ    samādinnena    kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   no   ce   kāyassa   bhedā   parammaraṇā
apāyaṃ    duggatiṃ    vinipātaṃ    nirayaṃ    upapajjati    sace    manussattaṃ
āgacchati    yattha    yattha   pacchā   jāyati   appesakkho   hoti  .
Appesakkhasaṃvattanikā   esā   māṇava  paṭipadā  yadidaṃ  issāmanako  hoti
paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati.
     [589]   Idha   pana   māṇava   ekacco  itthī  vā  puriso  vā
anissāmanako     hoti     paralābhasakkāragarukāramānanavandanapūjanāsu    na
issati   na   upadussati  na  issaṃ  bandhati  .  so  tena  kammena  evaṃ
samattena    evaṃ   samādinnena   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ    lokaṃ    upapajjati   no   ce   kāyassa   bhedā   parammaraṇā
sugatiṃ    saggaṃ   lokaṃ   upapajjati   sace   manussattaṃ   āgacchati   yattha
yattha   pacchā   jāyati  mahesakkho  hoti  .  mahesakkhasaṃvattanikā  esā
Māṇava    paṭipadā    yadidaṃ    anissāmanako    hoti    paralābhasakkāra-
garukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati.
     [590]  Idha  māṇava  ekacco  itthī  vā  puriso  vā  na dātā
hoti   samaṇassa   vā   brāhmaṇassa   vā   annaṃ   pānaṃ   vatthaṃ  yānaṃ
mālāgandhavilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ   .   so   tena   kammena
evaṃ    samattena   evaṃ   samādinnena   kāyassa   bhedā   parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  no  ce  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjati  sace  manussattaṃ
āgacchati    yattha    yattha    pacchā   jāyati   appabhogo   hoti  .
Appabhogasaṃvattanikā    esā    māṇava    paṭipadā   yadidaṃ   na   dātā
hoti   samaṇassa   vā   brāhmaṇassa   vā   annaṃ   pānaṃ   vatthaṃ  yānaṃ
mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ.
     [591]   Idha   pana   māṇava   ekacco  itthī  vā  puriso  vā
dātā   hoti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ  vatthaṃ  yānaṃ
mālāgandhavilepanaṃ   seyyāvasathaṃ  padīpeyyaṃ  .  so  tena  kammena  evaṃ
samattena   evaṃ   samādinnena  kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ
lokaṃ   upapajjati   no   ce   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ
lokaṃ   upapajjati   sace   manussattaṃ   āgacchati   yattha   yattha   pacchā
jāyati    mahābhogo   hoti   .   mahābhogasaṃvattanikā   esā   māṇava
paṭipadā    yadidaṃ    dātā   hoti   samaṇassa   vā   brāhmaṇassa   vā
Annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ.
     [592]   Idha   māṇava  ekacco  itthī  vā  puriso  vā  thaddho
hoti    atimānī    abhivādetabbaṃ   na   abhivādeti   paccuṭṭhātabbaṃ   na
paccuṭṭheti   āsanārahassa   āsanaṃ   na   deti   maggārahassa  maggaṃ  na
deti   sakkātabbaṃ   na   sakkaroti  garukātabbaṃ  na  garukaroti  mānetabbaṃ
na  māneti  pūjetabbaṃ  na  pūjeti  .  so  tena  kammena evaṃ samattena
evaṃ    samādinnena    kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   no   ce   kāyassa   bhedā   parammaraṇā
apāyaṃ    duggatiṃ    vinipātaṃ    nirayaṃ    upapajjati    sace    manussattaṃ
āgacchati    yattha    yattha    pacchā   jāyati   nīcākulīno   hoti  .
Nīcākulīnasaṃvattanikā     esā     māṇava    paṭipadā    yadidaṃ    thaddho
hoti    atimānī    abhivādetabbaṃ   na   abhivādeti   paccuṭṭhātabbaṃ   na
paccuṭṭheti   āsanārahassa   āsanaṃ   na   deti   maggārahassa  maggaṃ  na
deti    sakkātabbaṃ    na    sakkaroti    garukātabbaṃ    na    garukaroti
mānetabbaṃ na māneti pūjetabbaṃ na pūjeti.
     [593]   Idha   pana   māṇava   ekacco  itthī  vā  puriso  vā
atthaddho   hoti   anatimānī   abhivādetabbaṃ   abhivādeti   paccuṭṭhātabbaṃ
paccuṭṭheti   āsanārahassa   āsanaṃ   deti   maggārahassa   maggaṃ   deti
sakkātabbaṃ    sakkaroti    garukātabbaṃ   garukaroti   mānetabbaṃ   māneti
pūjetabbaṃ   pūjeti   .   so   tena   kammena   evaṃ  samattena  evaṃ
Samādinnena    kāyassa    bhedā    parammaraṇā    sugatiṃ   saggaṃ   lokaṃ
upapajjati   no   ce   kāyassa   bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjati   sace   manussattaṃ   āgacchati   yattha   yattha   pacchā  jāyati
uccākulīno   hoti   .   uccākulīnasaṃvattanikā   esā  māṇava  paṭipadā
yadidaṃ     atthaddho    hoti    anatimānī    abhivādetabbaṃ    abhivādeti
paccuṭṭhātabbaṃ   paccuṭṭheti   āsanārahassa   āsanaṃ   deti   maggārahassa
maggaṃ   deti   sakkātabbaṃ   sakkaroti   garukātabbaṃ  garukaroti  mānetabbaṃ
māneti pūjetabbaṃ pūjeti.
     [594]   Idha   māṇava   ekacco  itthī  vā  puriso  vā  samaṇaṃ
vā    brāhmaṇaṃ    vā    upasaṅkamitvā   na   paripucchitā   hoti   kiṃ
bhante   kusalaṃ   kiṃ   akusalaṃ  kiṃ  sāvajjaṃ  kiṃ  anavajjaṃ  kiṃ  sevitabbaṃ  kiṃ
na   sevitabbaṃ   kiṃ   me   kariyamānaṃ   dīgharattaṃ  ahitāya  dukkhāya  hoti
kiṃ   vā   pana  me  kariyamānaṃ  dīgharattaṃ  hitāya  sukhāya  hotīti  .  so
tena   kammena   evaṃ   samattena   evaṃ  samādinnena  kāyassa  bhedā
parammaraṇā    apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   no   ce
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati
sace   manussattaṃ   āgacchati   yattha   yattha   pacchā   jāyati  duppañño
hoti   .   duppaññasaṃvattanikā   esā   māṇava   paṭipadā   yadidaṃ  samaṇaṃ
vā   brāhmaṇaṃ   vā   upasaṅkamitvā   na  paripucchitā  hoti  kiṃ  bhante
kusalaṃ   kiṃ   akusalaṃ   kiṃ   sāvajjaṃ   kiṃ   anavajjaṃ  kiṃ  sevitabbaṃ  kiṃ  na
Sevitabbaṃ   kiṃ   me   kariyamānaṃ   dīgharattaṃ   ahitāya  dukkhāya  hoti  kiṃ
vā pana me kariyamānaṃ dīgharattaṃ hitāya sukhāya hotīti.
     [595]  Idha  pana  māṇava  ekacco  itthī  vā  puriso  vā samaṇaṃ
vā   brāhmaṇaṃ   vā   upasaṅkamitvā   paripucchitā   hoti   kiṃ   bhante
kusalaṃ   kiṃ   akusalaṃ   kiṃ   sāvajjaṃ   kiṃ   anavajjaṃ  kiṃ  sevitabbaṃ  kiṃ  na
sevitabbaṃ   kiṃ   me   kariyamānaṃ   dīgharattaṃ   ahitāya  dukkhāya  hoti  kiṃ
vā  pana  me  kariyamānaṃ  dīgharattaṃ  hitāya  sukhāya  hotīti  .  so  tena
kammena  evaṃ  samattena  evaṃ  samādinnena  kāyassa  bhedā  parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjati   no  ce  kāyassa  bhedā  parammaraṇā
sugatiṃ    saggaṃ   lokaṃ   upapajjati   sace   manussattaṃ   āgacchati   yattha
yattha    pacchā    jāyati   mahāpañño   hoti   .   mahāpaññasaṃvattanikā
esā    māṇava    paṭipadā    yadidaṃ    samaṇaṃ    vā   brāhmaṇaṃ   vā
upasaṅkamitvā   paripucchitā   hoti   kiṃ   bhante   kusalaṃ   kiṃ  akusalaṃ  kiṃ
sāvajjaṃ  kiṃ  anavajjaṃ  kiṃ  sevitabbaṃ  kiṃ  na  sevitabbaṃ  kiṃ  me  kariyamānaṃ
dīgharattaṃ   ahitāya  dukkhāya  hoti  kiṃ  vā  pana  me  kariyamānaṃ  dīgharattaṃ
hitāya sukhāya hotīti.
     [596]  Iti  kho  māṇava  appāyukasaṃvattanikā  paṭipadā appāyukattaṃ
upaneti   dīghāyukasaṃvattanikā   paṭipadā   dīghāyukattaṃ  upaneti  bahvābādha-
saṃvattanikā    paṭipadā    bahvābādhattaṃ   upaneti   appābādhasaṃvattanikā
paṭipadā        appābādhattaṃ        upaneti        dubbaṇṇasaṃvattanikā
Paṭipadā     dubbaṇṇattaṃ     upaneti     pāsādikasaṃvattanikā     paṭipadā
pāsādikattaṃ    upaneti    appesakkhasaṃvattanikā   paṭipadā   appesakkhattaṃ
upaneti     mahesakkhasaṃvattanikā     paṭipadā     mahesakkhattaṃ    upaneti
appabhogasaṃvattanikā   paṭipadā   appabhogattaṃ   upaneti  mahābhogasaṃvattanikā
paṭipadā     mahābhogattaṃ     upaneti     nīcākulīnasaṃvattanikā    paṭipadā
nīcākulīnattaṃ    upaneti    uccākulīnasaṃvattanikā   paṭipadā   uccākulīnattaṃ
upaneti      duppaññasaṃvattanikā     paṭipadā     duppaññattaṃ     upaneti
mahāpaññasaṃvattanikā    paṭipadā   mahāpaññattaṃ   upaneti   .   kammassakā
māṇava    sattā    kammadāyādā   kammayonī   kammabandhū   kammapaṭisaraṇā
kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyāti.
     [597]   Evaṃ   vutte   subho  māṇavo  todeyyaputto  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto  rūpāni  dakkhantīti . Evameva bhotā gotamena anekapariyāyena
dhammo   pakāsito   esāhaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṅgatanti.
                Cūḷakammavibhaṅgasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 376-385. https://84000.org/tipitaka/read/roman_item.php?book=14&item=579&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=579&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=579&items=19              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=579&items=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=579              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]