ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [709]   Evametaṃ   ānanda   evametaṃ   ānanda   yaṃ  hānanda
puggalo   puggalaṃ   āgamma   buddhaṃ   saraṇaṃ   gato   hoti   dhammaṃ  saraṇaṃ
gato    hoti    saṅghaṃ   saraṇaṃ   gato   hoti   imassānanda   puggalassa
iminā   puggalena   na   supaṭikāraṃ   vadāmi  yadidaṃ  abhivādanaṃ  paccuṭṭhānaṃ
@Footnote: 1 Po. Ma. Yu. bahūpakārā.
Añjalikammaṃ         sāmīcikammaṃ        cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānuppadānena.
     {709.1}   Yaṃ   hānanda  puggalo  puggalaṃ  āgamma  pāṇātipātā
paṭivirato   hoti   adinnādānā   paṭivirato  hoti  kāmesu  micchācārā
paṭivirato   hoti  musāvādā  paṭivirato  hoti  surāmerayamajjapamādaṭṭhānā
paṭivirato   hoti  imassānanda  puggalassa  iminā  puggalena  na  supaṭikāraṃ
vadāmi     yadidaṃ    abhivādanaṃ    paccuṭṭhānaṃ    añjalikammaṃ    sāmīcikammaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānena.
     {709.2}    Yaṃ   hānanda   puggalo   puggalaṃ   āgamma   buddhe
aveccappasādena    samannāgato    hoti    dhamme    aveccappasādena
samannāgato    hoti    saṅghe   aveccappasādena   samannāgato   hoti
ariyakantehi    sīlehi    samannāgato    hoti   imassānanda   puggalassa
iminā   puggalena   na   supaṭikāraṃ   vadāmi  yadidaṃ  abhivādanaṃ  paccuṭṭhānaṃ
añjalikammaṃ         sāmīcikammaṃ        cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānuppadānena.
     {709.3}  Yaṃ  hānanda  puggalo  puggalaṃ  āgamma  dukkhe nikkaṅkho
hoti   dukkhasamudaye   nikkaṅkho   hoti   dukkhanirodhe   nikkaṅkho   hoti
dukkhanirodhagāminiyā     paṭipadāya     nikkaṅkho     hoti    imassānanda
puggalassa   iminā   puggalena   na   supaṭikāraṃ   vadāmi  yadidaṃ  abhivādanaṃ
paccuṭṭhānaṃ      añjalikammaṃ      sāmīcikammaṃ      cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānuppadānena.



             The Pali Tipitaka in Roman Character Volume 14 page 457-458. https://84000.org/tipitaka/read/roman_item.php?book=14&item=709&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=709&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=709&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=709&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=709              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]