ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [709]   Evametaṃ   ānanda   evametaṃ   ānanda   yaṃ  hānanda
puggalo   puggalaṃ   āgamma   buddhaṃ   saraṇaṃ   gato   hoti   dhammaṃ  saraṇaṃ
gato    hoti    saṅghaṃ   saraṇaṃ   gato   hoti   imassānanda   puggalassa
iminā   puggalena   na   supaṭikāraṃ   vadāmi  yadidaṃ  abhivādanaṃ  paccuṭṭhānaṃ
@Footnote: 1 Po. Ma. Yu. bahūpakārā.
Añjalikammaṃ         sāmīcikammaṃ        cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānuppadānena.
     {709.1}   Yaṃ   hānanda  puggalo  puggalaṃ  āgamma  pāṇātipātā
paṭivirato   hoti   adinnādānā   paṭivirato  hoti  kāmesu  micchācārā
paṭivirato   hoti  musāvādā  paṭivirato  hoti  surāmerayamajjapamādaṭṭhānā
paṭivirato   hoti  imassānanda  puggalassa  iminā  puggalena  na  supaṭikāraṃ
vadāmi     yadidaṃ    abhivādanaṃ    paccuṭṭhānaṃ    añjalikammaṃ    sāmīcikammaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānena.
     {709.2}    Yaṃ   hānanda   puggalo   puggalaṃ   āgamma   buddhe
aveccappasādena    samannāgato    hoti    dhamme    aveccappasādena
samannāgato    hoti    saṅghe   aveccappasādena   samannāgato   hoti
ariyakantehi    sīlehi    samannāgato    hoti   imassānanda   puggalassa
iminā   puggalena   na   supaṭikāraṃ   vadāmi  yadidaṃ  abhivādanaṃ  paccuṭṭhānaṃ
añjalikammaṃ         sāmīcikammaṃ        cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānuppadānena.
     {709.3}  Yaṃ  hānanda  puggalo  puggalaṃ  āgamma  dukkhe nikkaṅkho
hoti   dukkhasamudaye   nikkaṅkho   hoti   dukkhanirodhe   nikkaṅkho   hoti
dukkhanirodhagāminiyā     paṭipadāya     nikkaṅkho     hoti    imassānanda
puggalassa   iminā   puggalena   na   supaṭikāraṃ   vadāmi  yadidaṃ  abhivādanaṃ
paccuṭṭhānaṃ      añjalikammaṃ      sāmīcikammaṃ      cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānuppadānena.
     [710]  Cuddasa  kho  panimānanda  pāṭipuggalikā  dakkhiṇā  [1]-.
@Footnote: 1 Ma. etthantare katamā cuddasāti dissanti.
Tathāgate    arahante    sammāsambuddhe    dānaṃ   deti   ayaṃ   paṭhamā
pāṭipuggalikā  dakkhiṇā  .  paccekasambuddhe  1-  dānaṃ  deti  ayaṃ dutiyā
pāṭipuggalikā   dakkhiṇā   .   tathāgatasāvake   arahante   dānaṃ   deti
ayaṃ    tatiyā    pāṭipuggalikā    dakkhiṇā    .   arahattaphalasacchikiriyāya
paṭipanne   dānaṃ   deti   ayaṃ   catutthā   pāṭipuggalikā   dakkhiṇā  .
Anāgāmissa   dānaṃ   deti   ayaṃ   pañcamī   pāṭipuggalikā   dakkhiṇā .
Anāgāmiphalasacchikiriyāya     paṭipanne    dānaṃ    deti    ayaṃ    chaṭṭhā
pāṭipuggalikā   dakkhiṇā   .   sakadāgāmissa   dānaṃ   deti  ayaṃ  sattamī
pāṭipuggalikā     dakkhiṇā    .    sakadāgāmiphalasacchikiriyāya    paṭipanne
dānaṃ   deti   ayaṃ   aṭṭhamī   pāṭipuggalikā   dakkhiṇā   .  sotāpanne
dānaṃ  deti  ayaṃ  navamī  pāṭipuggalikā  dakkhiṇā. Sotāpattiphalasacchikiriyāya
paṭipanne      dānaṃ      deti      ayaṃ      dasamī     pāṭipuggalikā
dakkhiṇā   .  bāhirake  kāmesu  vītarāge  dānaṃ  deti  ayaṃ  ekādasamī
pāṭipuggalikā    dakkhiṇā    .    puthujjanasīlavante   dānaṃ   deti   ayaṃ
dvādasamī   pāṭipuggalikā   dakkhiṇā  .  puthujjanadussīle  dānaṃ  deti  ayaṃ
terasamī   pāṭipuggalikā   dakkhiṇā   .   tiracchānagate  dānaṃ  deti  ayaṃ
cuddasamī pāṭipuggalikā dakkhiṇāti.
     [711]  Tatrānanda  tiracchānagate  dānaṃ  datvā  sataguṇā  dakkhiṇā
pāṭikaṅkhitabbā   .   puthujjanadussīle   dānaṃ  datvā  sahassaguṇā  dakkhiṇā
pāṭikaṅkhitabbā    .    puthujjanasīlavante   dānaṃ   datvā   satasahassaguṇā
@Footnote: 1 Yu. paccekabuddhe.
Dakkhiṇā   pāṭikaṅkhitabbā  .  bāhirake  kāmesu  vītarāge  dānaṃ  datvā
koṭisatasahassaguṇā   dakkhiṇā   pāṭikaṅkhitabbā  .  sotāpattiphalasacchikiriyāya
paṭipanne     dānaṃ    datvā    asaṅkheyyā    appameyyā    dakkhiṇā
pāṭikaṅkhitabbā   .   ko   pana   vādo  sotāpanne  ko  pana  vādo
sakadāgāmiphalasacchikiriyāya   paṭipanne   ko   pana   vādo   sakadāgāmissa
ko   pana   vādo   anāgāmiphalasacchikiriyāya  paṭipanne  ko  pana  vādo
anāgāmissa   ko   pana   vādo   arahattaphalasacchikiriyāya  paṭipanne  ko
pana  vādo  tathāgatasāvake  arahante  ko  pana  vādo  paccekasambuddhe
ko pana vādo tathāgate arahante sammāsambuddhe.
     [712]   Satta   kho   panimānanda  saṅghagatā  dakkhiṇā  .  [1]-
buddhappamukhe  ubhatosaṅghe  dānaṃ  deti  ayaṃ  paṭhamā  saṅghagatā  dakkhiṇā.
Tathāgate   parinibbute   ubhatosaṅghe  dānaṃ  deti  ayaṃ  dutiyā  saṅghagatā
dakkhiṇā  .  bhikkhusaṅghe  dānaṃ  deti  ayaṃ  tatiyā  saṅghagatā  dakkhiṇā .
Bhikkhunīsaṅghe    dānaṃ   deti   ayaṃ   catutthā   saṅghagatā   dakkhiṇā  .
Ettake   me   bhikkhū   ca   bhikkhuniyo  ca  saṅghato  uddissathāti  dānaṃ
deti   ayaṃ   pañcamī   saṅghagatā   dakkhiṇā   .   ettake   me  bhikkhū
saṅghato   uddissathāti   dānaṃ  deti  ayaṃ  chaṭṭhā  saṅghagatā  dakkhiṇā .
Ettikā   2-   me  bhikkhuniyo  saṅghato  uddissathāti  dānaṃ  deti  ayaṃ
sattamī saṅghagatā dakkhiṇā.



             The Pali Tipitaka in Roman Character Volume 14 page 457-460. https://84000.org/tipitaka/read/roman_item.php?book=14&item=709&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=14&item=709&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=709&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=709&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=709              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]