ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [710]  Cuddasa  kho  panimānanda  pāṭipuggalikā  dakkhiṇā  [1]-.
@Footnote: 1 Ma. etthantare katamā cuddasāti dissanti.
Tathāgate    arahante    sammāsambuddhe    dānaṃ   deti   ayaṃ   paṭhamā
pāṭipuggalikā  dakkhiṇā  .  paccekasambuddhe  1-  dānaṃ  deti  ayaṃ dutiyā
pāṭipuggalikā   dakkhiṇā   .   tathāgatasāvake   arahante   dānaṃ   deti
ayaṃ    tatiyā    pāṭipuggalikā    dakkhiṇā    .   arahattaphalasacchikiriyāya
paṭipanne   dānaṃ   deti   ayaṃ   catutthā   pāṭipuggalikā   dakkhiṇā  .
Anāgāmissa   dānaṃ   deti   ayaṃ   pañcamī   pāṭipuggalikā   dakkhiṇā .
Anāgāmiphalasacchikiriyāya     paṭipanne    dānaṃ    deti    ayaṃ    chaṭṭhā
pāṭipuggalikā   dakkhiṇā   .   sakadāgāmissa   dānaṃ   deti  ayaṃ  sattamī
pāṭipuggalikā     dakkhiṇā    .    sakadāgāmiphalasacchikiriyāya    paṭipanne
dānaṃ   deti   ayaṃ   aṭṭhamī   pāṭipuggalikā   dakkhiṇā   .  sotāpanne
dānaṃ  deti  ayaṃ  navamī  pāṭipuggalikā  dakkhiṇā. Sotāpattiphalasacchikiriyāya
paṭipanne      dānaṃ      deti      ayaṃ      dasamī     pāṭipuggalikā
dakkhiṇā   .  bāhirake  kāmesu  vītarāge  dānaṃ  deti  ayaṃ  ekādasamī
pāṭipuggalikā    dakkhiṇā    .    puthujjanasīlavante   dānaṃ   deti   ayaṃ
dvādasamī   pāṭipuggalikā   dakkhiṇā  .  puthujjanadussīle  dānaṃ  deti  ayaṃ
terasamī   pāṭipuggalikā   dakkhiṇā   .   tiracchānagate  dānaṃ  deti  ayaṃ
cuddasamī pāṭipuggalikā dakkhiṇāti.
     [711]  Tatrānanda  tiracchānagate  dānaṃ  datvā  sataguṇā  dakkhiṇā
pāṭikaṅkhitabbā   .   puthujjanadussīle   dānaṃ  datvā  sahassaguṇā  dakkhiṇā
pāṭikaṅkhitabbā    .    puthujjanasīlavante   dānaṃ   datvā   satasahassaguṇā
@Footnote: 1 Yu. paccekabuddhe.
Dakkhiṇā   pāṭikaṅkhitabbā  .  bāhirake  kāmesu  vītarāge  dānaṃ  datvā
koṭisatasahassaguṇā   dakkhiṇā   pāṭikaṅkhitabbā  .  sotāpattiphalasacchikiriyāya
paṭipanne     dānaṃ    datvā    asaṅkheyyā    appameyyā    dakkhiṇā
pāṭikaṅkhitabbā   .   ko   pana   vādo  sotāpanne  ko  pana  vādo
sakadāgāmiphalasacchikiriyāya   paṭipanne   ko   pana   vādo   sakadāgāmissa
ko   pana   vādo   anāgāmiphalasacchikiriyāya  paṭipanne  ko  pana  vādo
anāgāmissa   ko   pana   vādo   arahattaphalasacchikiriyāya  paṭipanne  ko
pana  vādo  tathāgatasāvake  arahante  ko  pana  vādo  paccekasambuddhe
ko pana vādo tathāgate arahante sammāsambuddhe.
     [712]   Satta   kho   panimānanda  saṅghagatā  dakkhiṇā  .  [1]-
buddhappamukhe  ubhatosaṅghe  dānaṃ  deti  ayaṃ  paṭhamā  saṅghagatā  dakkhiṇā.
Tathāgate   parinibbute   ubhatosaṅghe  dānaṃ  deti  ayaṃ  dutiyā  saṅghagatā
dakkhiṇā  .  bhikkhusaṅghe  dānaṃ  deti  ayaṃ  tatiyā  saṅghagatā  dakkhiṇā .
Bhikkhunīsaṅghe    dānaṃ   deti   ayaṃ   catutthā   saṅghagatā   dakkhiṇā  .
Ettake   me   bhikkhū   ca   bhikkhuniyo  ca  saṅghato  uddissathāti  dānaṃ
deti   ayaṃ   pañcamī   saṅghagatā   dakkhiṇā   .   ettake   me  bhikkhū
saṅghato   uddissathāti   dānaṃ  deti  ayaṃ  chaṭṭhā  saṅghagatā  dakkhiṇā .
Ettikā   2-   me  bhikkhuniyo  saṅghato  uddissathāti  dānaṃ  deti  ayaṃ
sattamī saṅghagatā dakkhiṇā.
     [713]   Bhavissanti   kho   panānanda   anāgatamaddhānaṃ  gotrabhuno
@Footnote: 1 Ma. etthantare katamā satta .  2 Po. Ma. Yu. ettakā.
Kāsāvakaṇṭhā   dussīlā   pāpadhammā   tesu   dussīlesu   saṅghaṃ  uddissa
dānaṃ    dassanti    tadāpahaṃ    ānanda   saṅghagataṃ   dakkhiṇaṃ   asaṅkheyyaṃ
appameyyaṃ    vadāmi    na    tvevāhaṃ   ānanda   kenaci   pariyāyena
saṅghagatāya dakkhiṇāya pāṭipuggalikadānaṃ mahapphalataraṃ vadāmi.



             The Pali Tipitaka in Roman Character Volume 14 page 458-461. https://84000.org/tipitaka/read/roman_item.php?book=14&item=710&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=14&item=710&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=710&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=710&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=710              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]