ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [710]  Cuddasa  kho  panimānanda  pāṭipuggalikā  dakkhiṇā  [1]-.
@Footnote: 1 Ma. etthantare katamā cuddasāti dissanti.

--------------------------------------------------------------------------------------------- page459.

Tathāgate arahante sammāsambuddhe dānaṃ deti ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā . paccekasambuddhe 1- dānaṃ deti ayaṃ dutiyā pāṭipuggalikā dakkhiṇā . tathāgatasāvake arahante dānaṃ deti ayaṃ tatiyā pāṭipuggalikā dakkhiṇā . arahattaphalasacchikiriyāya paṭipanne dānaṃ deti ayaṃ catutthā pāṭipuggalikā dakkhiṇā . Anāgāmissa dānaṃ deti ayaṃ pañcamī pāṭipuggalikā dakkhiṇā . Anāgāmiphalasacchikiriyāya paṭipanne dānaṃ deti ayaṃ chaṭṭhā pāṭipuggalikā dakkhiṇā . sakadāgāmissa dānaṃ deti ayaṃ sattamī pāṭipuggalikā dakkhiṇā . sakadāgāmiphalasacchikiriyāya paṭipanne dānaṃ deti ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā . sotāpanne dānaṃ deti ayaṃ navamī pāṭipuggalikā dakkhiṇā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ deti ayaṃ dasamī pāṭipuggalikā dakkhiṇā . bāhirake kāmesu vītarāge dānaṃ deti ayaṃ ekādasamī pāṭipuggalikā dakkhiṇā . puthujjanasīlavante dānaṃ deti ayaṃ dvādasamī pāṭipuggalikā dakkhiṇā . puthujjanadussīle dānaṃ deti ayaṃ terasamī pāṭipuggalikā dakkhiṇā . tiracchānagate dānaṃ deti ayaṃ cuddasamī pāṭipuggalikā dakkhiṇāti. [711] Tatrānanda tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā . puthujjanadussīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā . puthujjanasīlavante dānaṃ datvā satasahassaguṇā @Footnote: 1 Yu. paccekabuddhe.

--------------------------------------------------------------------------------------------- page460.

Dakkhiṇā pāṭikaṅkhitabbā . bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā . sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā . ko pana vādo sotāpanne ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne ko pana vādo sakadāgāmissa ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne ko pana vādo anāgāmissa ko pana vādo arahattaphalasacchikiriyāya paṭipanne ko pana vādo tathāgatasāvake arahante ko pana vādo paccekasambuddhe ko pana vādo tathāgate arahante sammāsambuddhe. [712] Satta kho panimānanda saṅghagatā dakkhiṇā . [1]- buddhappamukhe ubhatosaṅghe dānaṃ deti ayaṃ paṭhamā saṅghagatā dakkhiṇā. Tathāgate parinibbute ubhatosaṅghe dānaṃ deti ayaṃ dutiyā saṅghagatā dakkhiṇā . bhikkhusaṅghe dānaṃ deti ayaṃ tatiyā saṅghagatā dakkhiṇā . Bhikkhunīsaṅghe dānaṃ deti ayaṃ catutthā saṅghagatā dakkhiṇā . Ettake me bhikkhū ca bhikkhuniyo ca saṅghato uddissathāti dānaṃ deti ayaṃ pañcamī saṅghagatā dakkhiṇā . ettake me bhikkhū saṅghato uddissathāti dānaṃ deti ayaṃ chaṭṭhā saṅghagatā dakkhiṇā . Ettikā 2- me bhikkhuniyo saṅghato uddissathāti dānaṃ deti ayaṃ sattamī saṅghagatā dakkhiṇā. [713] Bhavissanti kho panānanda anāgatamaddhānaṃ gotrabhuno @Footnote: 1 Ma. etthantare katamā satta . 2 Po. Ma. Yu. ettakā.

--------------------------------------------------------------------------------------------- page461.

Kāsāvakaṇṭhā dussīlā pāpadhammā tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti tadāpahaṃ ānanda saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi na tvevāhaṃ ānanda kenaci pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikadānaṃ mahapphalataraṃ vadāmi.


             The Pali Tipitaka in Roman Character Volume 14 page 458-461. https://84000.org/tipitaka/read/roman_item.php?book=14&item=710&items=4&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=14&item=710&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=710&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=710&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=710              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]