ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [718]    Kathañcānanda    dakkhiṇā    dāyakato   ceva   visujjhati
paṭiggāhakato  ca  .  idhānanda  dāyako  ca  hoti  sīlavā  kalyāṇadhammo
paṭiggāhakā   ca   honti   sīlavanto  kalyāṇadhammā  evaṃ  kho  ānanda
dakkhiṇā   dāyakato   ceva   visujjhati   paṭiggāhakato  ca  .  imā  kho
ānanda catasso dakkhiṇāvisuddhiyoti.
     [719]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
               yo sīlavā dussīlesu dadāti
               dānaṃ dhammena laddhaṃ 1- supasannacitto
               abhisaddahaṃ kammaphalaṃ uḷāraṃ
               sā dakkhiṇā dāyakato visujjhati
               yo dussīlo sīlavantesu dadāti
               dānaṃ adhammena laddhaṃ appasannacitto
               anabhisaddahaṃ kammaphalaṃ uḷāraṃ
               sā dakkhiṇā paṭiggāhakato visujjhati
               yo dussīlo dussīlesu dadāti
               dānaṃ adhammena laddhaṃ appasannacitto
@Footnote: 1 Sī. Yu. laddhā.
               Anabhisaddahaṃ kammaphalaṃ uḷāraṃ
               na taṃ dānaṃ vipulaphalanti brūmi 1-
               yo sīlavā sīlavantesu dadāti
               dānaṃ dhammena laddhaṃ supasannacitto
               abhisaddahaṃ kammaphalaṃ uḷāraṃ
               taṃ ve dānaṃ vipulaphalanti brūmi
               yo vītarāgo vītarāgesu dadāti
               dānaṃ dhammena laddhaṃ supasannacitto
               abhisaddahaṃ kammaphalaṃ uḷāraṃ
               taṃ ve dānaṃ āmisadānānamagganti 2-.
               Dakkhiṇāvibhaṅgasuttaṃ niṭṭhitaṃ dvādasamaṃ.
                    Vibhaṅgavaggo catuttho.
                        -------
                        Tassuddānaṃ
                  bhaddisāla samiddhi candano
                  aggivessamāṇavo varañāṇī
                  sārathi uddissinā araṇena
                  pukkusa saccavaro vadānaṃ.
                        -------
@Footnote: 1 Yu. sā dakkhiṇā nevubhato visujjhati .  2 Yu. āmisadānaṃ vipulanti brūmi.
                      Saḷāyatanavaggo
                        ------
                    anāthapiṇḍikovādasuttaṃ
     [720]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
anāthapiṇḍiko   gahapati   ābādhiko   hoti   dukkhito   bāḷhagilāno .
Atha   kho   anāthapiṇḍiko   gahapati   aññataraṃ   purisaṃ   āmantesi  ehi
tvaṃ   bho   1-   purisa   yena  bhagavā  tenupasaṅkama  upasaṅkamitvā  mama
vacanena  bhagavato  pāde  sirasā  vandāhi  evañca  vadehi  anāthapiṇḍiko
bhante     gahapati     ābādhiko     dukkhito     bāḷhagilāno    so
bhagavato    pāde    sirasā    vandatīti   yena   cāyasmā   sārīputto
tenupasaṅkama    upasaṅkamitvā   mama   vacanena   āyasmato   sārīputtassa
pāde   sirasā   vandāhi  evañca  vadehi  anāthapiṇḍiko  bhante  gahapati
ābādhiko    dukkhito    bāḷhagilāno   so   āyasmato   sārīputtassa
pāde   sirasā   vandatīti  evañca  vadehi  sādhu  kira  bhante  āyasmā
sārīputto   yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ   tenupasaṅkamatu
anukampaṃ    upādāyāti    .    evambhanteti    kho    so    puriso
anāthapiṇḍikassa    gahapatissa    paṭissutvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
@Footnote: 1 Ma. Yu. ambho.
     [721]  Ekamantaṃ  nisinno  kho  so  puriso  bhagavantaṃ  etadavoca
anāthapiṇḍiko    bhante    gahapati   ābādhiko   dukkhito   bāḷhagilāno
so   bhagavato   pāde   sirasā   vandatīti   yena  cāyasmā  sārīputto
tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ    abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  so  puriso  āyasmantaṃ
sārīputtaṃ    etadavoca    anāthapiṇḍiko    bhante   gahapati   ābādhiko
dukkhito   bāḷhagilāno   so   āyasmato   sārīputtassa  pāde  sirasā
vandati   evañca   vadeti   sādhu   kira   bhante   āyasmā  sārīputto
yena    anāthapiṇḍikassa    gahapatissa   nivesanaṃ   tenupasaṅkamatu   anukampaṃ
upādāyāti   .  adhivāsesi  kho  āyasmā  sārīputto  tuṇhībhāvena .
Atha  kho  āyasmā  sārīputto  nivāsetvā  pattacīvaraṃ ādāya āyasmatā
ānandena   pacchāsamaṇena   yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ
tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi.



             The Pali Tipitaka in Roman Character Volume 14 page 462-465. https://84000.org/tipitaka/read/roman_item.php?book=14&item=718&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=14&item=718&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=718&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=718&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=718              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]