ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [829]  Tassa  evaṃ  imaṃ  ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi
satipaṭṭhānā    bhāvanāpāripūriṃ    gacchanti    cattāropi    sammappadhānā
bhāvanāpāripūriṃ    gacchanti    cattāropi    iddhipādā    bhāvanāpāripūriṃ
gacchanti    pañcapi    indriyāni    bhāvanāpāripūriṃ    gacchanti    pañcapi
balāni    bhāvanāpāripūriṃ   gacchanti   sattapi   bojjhaṅgā   bhāvanāparipūriṃ
gacchanti   .  tassime  dve  dhammā  yuganaddhā  1-  vattanti  samatho  ca
vipassanā   ca   .  so  ye  dhammā  abhiññā  pariññeyyā  te  dhamme
abhiññā   parijānāti   ye   dhammā   abhiññā   pahātabbā  te  dhamme
abhiññā   pajahati   ye   dhammā   abhiññā   bhāvetabbā   te   dhamme
abhiññā   bhāveti   ye   dhammā   abhiññā   sacchikātabbā  te  dhamme
abhiññā sacchikaroti.
     {829.1}   Katame   ca   bhikkhave   dhammā  abhiññā  pariññeyyā
pañcupādānakkhandhātissa      vacanīyaṃ      seyyathīdaṃ     rūpūpādānakkhandho
vedanūpādānakkhandho       saññūpādānakkhandho      saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho   ime   dhammā   abhiññā  pariññeyyā  .  katame
ca   bhikkhave   dhammā   abhiññā   pahātabbā  avijjā  ca  bhavataṇhā  ca
ime   dhammā   abhiññā   pahātabbā   .   katame  ca  bhikkhave  dhammā
abhiññā   bhāvetabbā   samatho  ca  vipassanā  ca  ime  dhammā  abhiññā
bhāvetabbā   .   katame   ca   bhikkhave  dhammā  abhiññā  sacchikātabbā
vijjā ca vimutti ca ime dhammā abhiññā sacchikātabbā.
     [830]  Sotaṃ  bhikkhave  jānaṃ  passaṃ  yathābhūtaṃ  ...  ghānaṃ bhikkhave
@Footnote: 1 Ma. Yu. yuganandhā.
Jānaṃ  passaṃ  yathābhūtaṃ  ...  jivhaṃ  bhikkhave  jānaṃ passaṃ yathābhūtaṃ ... Kāyaṃ
bhikkhave  jānaṃ  passaṃ  yathābhūtaṃ  ...  manaṃ  bhikkhave  jānaṃ  passaṃ  yathābhūtaṃ
dhamme   [1]-   jānaṃ  passaṃ  yathābhūtaṃ  manoviññāṇaṃ  [2]-  jānaṃ  passaṃ
yathābhūtaṃ  manosamphassaṃ  [3]-  jānaṃ  passaṃ yathābhūtaṃ yamidaṃ manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  jānaṃ
passaṃ    yathābhūtaṃ    manasmiṃ    na   sārajjati   dhammesu   na   sārajjati
manoviññāṇe    na    sārajjati   manosamphasse   na   sārajjati   yamidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ vā tasmiṃpi na sārajjati.
     {830.1}     Tassa    asārattassa    asaṃyuttassa    asammūḷhassa
ādīnavānupassino     viharato    āyatiṃ    pañcupādānakkhandhā    apacayaṃ
gacchanti     .     taṇhā    cassa    ponobbhavikā    nandirāgasahagatā
tatratatrābhinandinī   sā   cassa   pahīyati   .   tassa   kāyikāpi  darathā
pahīyanti   cetasikāpi   darathā   pahīyanti   kāyikāpi   santāpā  pahīyanti
cetasikāpi   santāpā  pahīyanti  kāyikāpi  pariḷāhā  pahīyanti  cetasikāpi
pariḷāhā pahīyanti. So kāyikasukhampi cetosukhampi paṭisaṃvedeti.
     {830.2}   Yā  tathābhūtassa  diṭṭhi  sāssa  hoti  sammādiṭṭhi  yo
tathābhūtassa   saṅkappo   svāssa   hoti  sammāsaṅkappo  yo  tathābhūtassa
vāyāmo   svāssa   hoti  sammāvāyāmo  yā  tathābhūtassa  sati  sāssa
hoti  sammāsati  yo  tathābhūtassa  samādhi  svāssa  hoti  sammāsamādhi .
Pubbeva   kho  panassa  kāyakammaṃ  vacīkammaṃ  ājīvo  suparisuddho  hoti .
@Footnote:1-2-3 Yu. etthantare bhikkhaveti dissati.
Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati.
     [831]  Tassa  evaṃ  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvayato  cattāropi
satipaṭṭhānā    bhāvanāpāripūriṃ    gacchanti    cattāropi    sammappadhānā
bhāvanāpāripūriṃ    gacchanti    cattāropi    iddhipādā    bhāvanāpāripūriṃ
gacchanti    pañcapi    indriyāni    bhāvanāpāripūriṃ    gacchanti    pañcapi
balāni   bhāvanāpāripūriṃ   gacchanti   sattapi   bojjhaṅgā   bhāvanāpāripūriṃ
gacchanti   .   tassime   dve   dhammā   yuganaddhā  vattanti  samatho  ca
vipassanā   ca   .  so  ye  dhammā  abhiññā  pariññeyyā  te  dhamme
abhiññā   parijānāti   ye   dhammā   abhiññā   pahātabbā  te  dhamme
abhiññā   pajahati   ye   dhammā   abhiññā   bhāvetabbā   te   dhamme
abhiññā   bhāveti   ye   dhammā   abhiññā   sacchikātabbā  te  dhamme
sacchikaroti.
     {831.1}   Katame   ca   bhikkhave   dhammā  abhiññā  pariññeyyā
pañcupādānakkhandhātissa      vacanīyaṃ      seyyathīdaṃ     rūpūpādānakkhandho
vedanūpādānakkhandho       saññūpādānakkhandho      saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho  ime  dhammā  abhiññā  pariññeyyā  .  katame  ca
bhikkhave   dhammā   abhiññā   pahātabbā   avijjā   ca   bhavataṇhā   ca
ime   dhammā   abhiññā   pahātabbā   .   katame  ca  bhikkhave  dhammā
abhiññā   bhāvetabbā   samatho  ca  vipassanā  ca  ime  dhammā  abhiññā
bhāvetabbā   .   katame   ca   bhikkhave  dhammā  abhiññā  sacchikātabbā
vijjā ca vimutti ca ime dhammā abhiññā sacchikātabbāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Saḷāyatanavibhaṅgasuttaṃ niṭṭhitaṃ sattamaṃ.
                      ----------
                     Nagaravindeyyasuttaṃ
     [832]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   yena   nagaravindaṃ   1-   nāma  kosalānaṃ
brahmaṇagāmo  2-  tadavasari . Assosuṃ kho nagaravindeyyakā 3- brāhmaṇa-
gahapatikā   samaṇo  khalu  bho  gotamo  sakyaputto  sakyaputto  sakyakulā
pabbajito    kosalesu    cārikañcaramāno   mahatā   bhikkhusaṅghena   saddhiṃ
nagaravindaṃ   4-   anuppatto  taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāseti   sādhu   kho   pana   tathārūpānaṃ   arahataṃ  dassanaṃ
hotīti.
     {832.1}  Atha  kho  nagaravindeyyakā  5-  brāhmaṇagahapatikā yena
bhagavā   tenūpasaṅkamiṃsu  upasaṅkamitvā  appekacce  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce  yena bhagavā
tenañjalimpaṇāmetvā   ekamantaṃ   nisīdiṃsu  appekacce  bhagavato  santike
nāmagottaṃ    sāvetvā    ekamantaṃ   nisīdiṃsu   appekacce   tuṇhībhūtā
ekamantaṃ nisīdiṃsu.
@Footnote: 1-4 Po. nagaravindeyyaṃ nāma. 2 Ma. brāhmaṇānaṃ gāmo. 3-5 Po. nagaravindeyyā.
     [833]  Ekamantaṃ  nisinne  kho  nagaravindeyyake brāhmaṇagahapatike
bhagavā   etadavoca   sace   vo   gahapatayo   aññatitthiyā  paribbājakā
evaṃ    puccheyyuṃ    kathaṃrūpā    1-    gahapatayo   samaṇabrāhmaṇā   na
sakkātabbā   na   garukātabbā   na  mānetabbā  na  pūjetabbāti  evaṃ
puṭṭhā   tumhe   gahapatayo   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ  evaṃ
byākareyyātha    ye   te   samaṇabrāhmaṇā   cakkhuviññeyyesu   rūpesu
avītarāgā   avītadosā   avītamohā   ajjhattaṃ   avūpasantacittā  samavisamaṃ
caranti  kāyena  vācāya  manasā  evarūpā  samaṇabrāhmaṇā na sakkātabbā
na    garukātabbā    na    mānetabbā    na   pūjetabbā   taṃ   kissa
hetu   mayampi   hi   cakkhuviññeyyesu   rūpesu   avītarāgā   avītadosā
avītamohā    ajjhattaṃ    avūpasantacittā    samavisamaṃ    carāma   kāyena
vācāya    manasā    tesanno    samacariyampi   hetaṃ   uttariṃ   apassataṃ
tasmā   te   bhonto  samaṇabrāhmaṇā  na  sakkātabbā  na  garukātabbā
na mānetabbā na pūjetabbā.
     {833.1}  Ye  te  samaṇabrāhmaṇā  sotaviññeyyesu saddesu ...
Ghānaviññeyyesu gandhesu ... Jivhāviññeyyesu rasesu ... Kāyaviññeyyesu
phoṭṭhabbesu   ...   manoviññeyyesu   dhammesu   avītarāgā  avītadosā
avītamohā    ajjhattaṃ    avūpasantacittā    samavisamaṃ    caranti   kāyena
vācāya  manasā  evarūpā  samaṇabrāhmaṇā  na  sakkātabbā na garukātabbā
na  mānetabbā  na  pūjetabbā  taṃ  kissa  hetu mayampi hi manoviññeyyesu
@Footnote: 1 Po. Ma. sabbattha kathaṃbhūtāti dissati.
Dhammesu   avītarāgā   avītadosā   avītamohā   ajjhattaṃ  avūpasantacittā
samavisamaṃ    carāma   kāyena   vācāya   manasā   tesanno   samacariyampi
hetaṃ   uttariṃ   apassataṃ   tasmā   te   bhonto   samaṇabrāhmaṇā   na
sakkātabbā   na   garukātabbā   na   mānetabbā   na  pūjetabbāti .
Evaṃ   puṭṭhā   tumhe   gahapatayo   tesaṃ   aññatitthiyānaṃ  paribbājakānaṃ
evaṃ byākareyyātha.
     [834]   Sace   pana   vo   gahapatayo  aññatitthiyā  paribbājakā
evaṃ    puccheyyuṃ    kathaṃrūpā   gahapatayo   samaṇabrāhmaṇā   sakkātabbā
garukātabbā   mānetabbā   pūjetabbāti  evaṃ  puṭṭhā  tumhe  gahapatayo
tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   byākareyyātha   ye  te
samaṇabrāhmaṇā   cakkhuviññeyyesu   rūpesu  vītarāgā  vītadosā  vītamohā
ajjhattaṃ   vūpasantacittā   samacariyaṃ   caranti   kāyena   vācāya   manasā
evarūpā    samaṇabrāhmaṇā    sakkātabbā    garukātabbā   mānetabbā
pūjetabbā   taṃ   kissa   hetu   mayampi   hi   cakkhuviññeyyesu   rūpesu
avītarāgā     avītadosā     avītamohā     ajjhattaṃ    avūpasantacittā
samavisamaṃ   carāma   kāyena  vācāya  manasā  tesanno  samacariyampi  hetaṃ
uttariṃ   passataṃ   tasmā   te   bhonto   samaṇabrāhmaṇā   sakkātabbā
garukātabbā mānetabbā pūjetabbā.
     {834.1}   Ye   te   samaṇabrāhmaṇā  sotaviññeyyesu  saddesu
...   ghānaviññeyyesu   gandhesu  ...  jivhāviññeyyesu  rasesu  ...
Kāyaviññeyyesu        phoṭṭhabbesu       ...       manoviññeyyesu
Dhammesu    vītarāgā    vītadosā    vītamohā   ajjhattaṃ   vūpasantacittā
samacariyaṃ   caranti   kāyena   vācāya   manasā  evarūpā  samaṇabrāhmaṇā
sakkātabbā   garukātabbā   mānetabbā   pūjetabbā   taṃ   kissa  hetu
mayampi    hi    manoviññeyyesu    dhammesu    avītarāgā    avītadosā
avītamohā    ajjhattaṃ    avūpasantacittā    samavisamaṃ    carāma   kāyena
vācāya   manasā   tesanno   samacariyampi   hetaṃ  uttariṃ  passataṃ  tasmā
te   bhonto   samaṇabrāhmaṇā   sakkātabbā   garukātabbā  mānetabbā
pūjetabbāti   .   evaṃ   puṭṭhā  tumhe  gahapatayo  tesaṃ  aññatitthiyānaṃ
paribbājakānaṃ evaṃ byākareyyātha.
     [835]  Sace  1-  te  gahapatayo  aññatitthiyā  paribbājakā evaṃ
puccheyyuṃ   ke   panāyasmantānaṃ   ākārā  ke  anvayā  yena  tumhe
āyasmanto   evaṃ   vadetha   addhā   te  āyasmanto  vītarāgā  vā
rāgavinayāya   vā  paṭipannā  vītadosā  vā  dosavinayāya  vā  paṭipannā
vītamohā   vā   mohavinayāya   vā   paṭipannāti   evaṃ  puṭṭhā  tumhe
gahapatayo   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   byākareyyātha
tathā   hi   te   āyasmanto   araññavanapatthāni   pantāni  senāsanāni
paṭisevanti   natthi   kho   pana   tattha   tathārūpā  cakkhuviññeyyā  rūpā
ye   disvā   disvā   abhirameyyuṃ   natthi   kho   pana  tattha  tathārūpā
sotaviññeyyā   saddā   ye   sutvā   sutvā   abhirameyyuṃ  natthi  kho
pana   tattha   tathārūpā  ghānaviññeyyā  gandhā  ye  ghāyitvā  ghāyitvā
@Footnote: 1 Po. sace vo. Ma. sace pana vo.
Abhirameyyuṃ   natthi   kho   pana   tattha  tathārūpā  jivhāviññeyyā  rasā
ye   sāyitvā   sāyitvā  abhirameyyuṃ  natthi  kho  pana  tattha  tathārūpā
kāyaviññeyyā   phoṭṭhabbā   ye   phusitvā   phusitvā  abhirameyyuṃ  ime
kho   no   āvuso   ākārā  ime  anvayā  yena  mayaṃ  āyasmante
evaṃ   vadema   addhā   te   āyasmanto  vītarāgā  vā  rāgavinayāya
vā   paṭipannā   vītadosā   vā  dosavinayāya  vā  paṭipannā  vītamohā
vā   mohavinayāya   vā  paṭipannāti  .  evaṃ  puṭṭhā  tumhe  gahapatayo
tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti.
     [836]  Evaṃ  vutte  nagaravindeyyakā  brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto  rūpāni  dakkhantīti  evameva  bhotā  gotamena anekapariyāyena
dhammo    pakāsito    ete   mayaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ   gacchāma
dhammañca    bhikkhusaṅghañca    upāsake    no    bhavaṃ   gotamo   dhāretu
ajjatagge pāṇupete saraṇaṅgateti.
                Nagaravindeyyasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                      ----------
                    Piṇḍapātapārisuddhisuttaṃ
     [837]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  atha  kho  āyasmā  sārīputto sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnaṃ  kho
āyasmantaṃ    sārīputtaṃ   bhagavā   etadavoca   vippasannāni   kho   te
sārīputta   indriyāni  parisuddho  chavivaṇṇo  pariyodāto  katamena  [1]-
tvaṃ   sārīputta   vihārena  etarahi  bahulaṃ  viharasīti  .  suññatāvihārena
kho ahaṃ bhante etarahi bahulaṃ viharāmīti.
     [838]   Sādhu   sādhu   sārīputta   mahāpurisavihārena   kira  tvaṃ
sārīputta   etarahi   bahulaṃ   viharasi   mahāpurisavihāro   hesa  sārīputta
yadidaṃ   suññatā   .   tasmātiha   sārīputta   bhikkhu   sace  ākaṅkheyya
suññatāvihārena   [2]-   bahulaṃ   vihareyyanti  tena  sārīputta  bhikkhunā
iti   paṭisañcikkhitabbaṃ   yena   cāhaṃ   maggena   gāmaṃ   piṇḍāya  pāvisiṃ
yasmiñca   padese   piṇḍāya  acariṃ  yena  ca  maggena  gāmato  piṇḍāya
paṭikkamiṃ   atthi   nu   kho   me  tattha  cakkhuviññeyyesu  rūpesu  chando
vā   rāgo   vā  doso  vā  moho  vā  paṭighaṃ  vāpi  cetasoti .
Sace   sārīputta   bhikkhu   paccavekkhamāno   evaṃ  jānāti  yena  cāhaṃ
maggena   gāmaṃ   piṇḍāya   pāvisiṃ   yasmiñca   padese   piṇḍāya  acariṃ
@Footnote: 1 Ma. etthantare khosaddo atthi .  2 Yu. etthantare etarahi iti dissati.
Yena   ca   maggena   gāmato   piṇḍāya   paṭikkamiṃ   atthi   me  tattha
cakkhuviññeyyesu   rūpesu   chando  vā  rāgo  vā  doso  vā  moho
vā   paṭighaṃ   vāpi   cetasoti   tena   sārīputta   bhikkhunā   tesaṃyeva
pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ   .  sace  pana
sārīputta   bhikkhu   paccavekkhamāno  evaṃ  jānāti  yena  cāhaṃ  maggena
gāmaṃ   piṇḍāya   pāvisiṃ   yasmiñca   padese   piṇḍāya  acariṃ  yena  ca
maggena   gāmato   piṇḍāya  paṭikkamiṃ  natthi  me  tattha  cakkhuviññeyyesu
rūpesu   chando  vā  rāgo  vā  doso  vā  moho  vā  paṭighaṃ  vāpi
cetasoti    tena   sārīputta   bhikkhunā   teneva   pītipāmujjena   1-
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [839]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
yena   cāhaṃ  maggena  gāmaṃ  piṇḍāya  pāvisiṃ  yasmiñca  padese  piṇḍāya
acariṃ   yena   ca   maggena   gāmato  piṇḍāya  paṭikkamiṃ  atthi  nu  kho
me  tattha  sotaviññeyyesu  saddesu  ...  ghānaviññeyyesu gandhesu ...
Jivhāviññeyyesu   rasesu   ...   kāyaviññeyyesu   phoṭṭhabbesu  ...
Manoviññeyyesu  dhammesu  chando  vā  rāgo  vā  doso vā moho vā
paṭighaṃ   vāpi   cetasoti   .   sace   sārīputta  bhikkhu  paccavekkhamāno
evaṃ   jānāti   yena   cāhaṃ  maggena  gāmaṃ  piṇḍāya  pāvisiṃ  yasmiñca
padese   piṇḍāya   acariṃ  yena  ca  maggena  gāmato  piṇḍāya  paṭikkamiṃ
atthi   me   tattha   manoviññeyyesu  dhammesu  chando  vā  rāgo  vā
@Footnote: 1 Ma. sabbattha pītipāmojjena.
Doso  vā  moho  vā  paṭighaṃ  vāpi  cetasoti  tena  sārīputta bhikkhunā
tesaṃyeva   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ  .
Sace   pana   sārīputta   bhikkhu   paccavekkhamāno   evaṃ  jānāti  yena
cāhaṃ   maggena   gāmaṃ   piṇḍāya   pāvisiṃ   yasmiñca   padese  piṇḍāya
acariṃ   yena   ca  maggena  gāmato  piṇḍāya  paṭikkamiṃ  natthi  me  tattha
manoviññeyyesu   dhammesu  chando  vā  rāgo  vā  doso  vā  moho
vā    paṭighaṃ   vāpi   cetasoti   tena   sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [840]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
pahīnā   nu   kho   me   pañca   kāmaguṇāti  .  sace  sārīputta  bhikkhu
paccavekkhamāno   evaṃ   jānāti  appahīnā  kho  me  pañca  kāmaguṇāti
tena   sārīputta  bhikkhunā  pañcannaṃ  kāmaguṇānaṃ  pahānāya  vāyamitabbaṃ .
Sace   pana   sārīputta   bhikkhu   paccavekkhamāno  evaṃ  jānāti  pahīnā
kho    me   pañca   kāmaguṇāti   tena   sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [841]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
pahīnā   nu   kho   me   pañca   nīvaraṇāti   .  sace  sārīputta  bhikkhu
paccavekkhamāno   evaṃ   jānāti   appahīnā  kho  me  pañca  nīvaraṇāti
tena   sārīputta   bhikkhunā  pañcannaṃ  nīvaraṇānaṃ  pahānāya  vāyamitabbaṃ .
Sace   pana   sārīputta   bhikkhu   paccavekkhamāno  evaṃ  jānāti  pahīnā
Kho    me    pañca   nīvaraṇāti   tena   sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [842]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
pariññātā   nu   kho   me   pañcupādānakkhandhāti   .  sace  sārīputta
bhikkhu    paccavekkhamāno    evaṃ    jānāti   apariññātā   kho   me
pañcupādānakkhandhāti      tena      sārīputta     bhikkhunā     pañcannaṃ
upādānakkhandhānaṃ   pariññāya   vāyamitabbaṃ   .   sace   pana   sārīputta
bhikkhu    paccavekkhamāno    evaṃ    jānāti    pariññātā   kho   me
pañcupādānakkhandhāti      tena      sārīputta     bhikkhunā     teneva
pītipāmujjena        vihātabbaṃ       ahorattānusikkhinā       kusalesu
dhammesu.
     [843]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā  nu  kho  me  cattāro  satipaṭṭhānāti  .  sace  sārīputta bhikkhu
paccavekkhamāno  evaṃ  jānāti  abhāvitā  kho me cattāro satipaṭṭhānāti
tena  sārīputta  bhikkhunā  catunnaṃ  satipaṭṭhānānaṃ  bhāvanāya  vāyamitabbaṃ .
Sace  pana  sārīputta  bhikkhu  paccavekkhamāno  evaṃ  jānāti  bhāvitā kho
me    cattāro   satipaṭṭhānāti   tena   sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [844]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā   nu   kho   me  cattāro  sammappadhānāti  .  sace  sārīputta
bhikkhu   paccavekkhamāno   evaṃ   jānāti  abhāvitā  kho  me  cattāro
Sammappadhānāti    tena    sārīputta   bhikkhunā   catunnaṃ   sammappadhānānaṃ
bhāvanāya   vāyamitabbaṃ   .  sace  pana  sārīputta  bhikkhu  paccavekkhamāno
evaṃ  jānāti  bhāvitā  kho  me  cattāro sammappadhānāti tena sārīputta
bhikkhunā     teneva    pītipāmujjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     [845]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā   nu   kho   me   cattāro   iddhipādāti  .  sace  sārīputta
bhikkhu   paccavekkhamāno   evaṃ   jānāti  abhāvitā  kho  me  cattāro
iddhipādāti   tena   sārīputta   bhikkhunā  catunnaṃ  iddhipādānaṃ  bhāvanāya
vāyamitabbaṃ   .   sace   pana   sārīputta   bhikkhu  paccavekkhamāno  evaṃ
jānāti   bhāvitā   kho   me   cattāro  iddhipādāti  tena  sārīputta
bhikkhunā     teneva    pītipāmujjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     [846]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā   nu   kho   me   pañcindriyānīti   .   sace  sārīputta  bhikkhu
paccavekkhamāno   evaṃ   jānāti   abhāvitāni  kho  me  pañcindriyānīti
tena   sārīputta  bhikkhunā  pañcannaṃ  indriyānaṃ  bhāvanāya  vāyamitabbaṃ .
Sace   pana   sārīputta  bhikkhu  paccavekkhamāno  evaṃ  jānāti  bhāvitāni
kho    me    pañcindriyānīti    tena    sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [847]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitāni   nu   kho   me   pañca   balānīti  .  sace  sārīputta  bhikkhu
paccavekkhamāno   evaṃ   jānāti   abhāvitāni  kho  me  pañca  balānīti
tena   sārīputta   bhikkhunā   pañcannaṃ   balānaṃ  bhāvanāya  vāyamitabbaṃ .
Sace   pana   sārīputta  bhikkhu  paccavekkhamāno  evaṃ  jānāti  bhāvitāni
kho    me    pañca    balānīti   tena   sārīputta   bhikkhunā   teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [848]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā   nu   kho   me  satta  bojjhaṅgāti  .  sace  sārīputta  bhikkhu
paccavekkhamāno   evaṃ  jānāti  abhāvitā  kho  me  satta  bojjhaṅgāti
tena     sārīputta     bhikkhunā    sattannaṃ    bojjhaṅgānaṃ    bhāvanāya
vāyamitabbaṃ  .  sace  pana  sārīputta  bhikkhu  paccavekkhamāno evaṃ jānāti
bhāvitā  kho  me  satta  bojjhaṅgāti  tena  sārīputta  bhikkhunā  teneva
pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [849]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvito   nu  kho  me  ariyo  aṭṭhaṅgiko  maggoti  .  sace  sārīputta
bhikkhu    paccavekkhamāno    evaṃ    jānāti    abhāvito    kho   me
ariyo    aṭṭhaṅgiko    maggoti   tena   sārīputta   bhikkhunā   ariyassa
aṭṭhaṅgikassa   maggassa   bhāvanāya   vāyamitabbaṃ  .  sace  pana  sārīputta
bhikkhu   paccavekkhamāno   evaṃ   jānāti   bhāvito   kho   me  ariyo
Aṭṭhaṅgiko   maggoti   tena   sārīputta  bhikkhunā  teneva  pītipāmujjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [850]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
bhāvitā   nu  kho  me  samatho  ca  vipassanā  cāti  .  sace  sārīputta
bhikkhu   paccavekkhamāno   evaṃ   jānāti   abhāvitā   kho  me  samatho
ca    vipassanā    cāti    tena   sārīputta   bhikkhunā   samathavipassanānaṃ
bhāvanāya   vāyamitabbaṃ   .  sace  pana  sārīputta  bhikkhu  paccavekkhamāno
evaṃ   jānāti   bhāvitā   kho  me  samatho  ca  vipassanā  cāti  tena
sārīputta   bhikkhunā  teneva  pītipāmujjena  vihātabbaṃ  ahorattānusikkhinā
kusalesu dhammesu.
     [851]   Puna   caparaṃ   sārīputta   bhikkhunā   iti  paṭisañcikkhitabbaṃ
sacchikatā   nu   kho  me  vijjā  ca  vimutti  cāti  .  sace  sārīputta
bhikkhu   paccavekkhamāno   evaṃ   jānāti   asacchikatā  kho  me  vijjā
ca   vimutti   cāti   tena   sārīputta   bhikkhunā  vijjāya  ca  vimuttiyā
ca    sacchikiriyāya    vāyamitabbaṃ    .   sace   pana   sārīputta   bhikkhu
paccavekkhamāno   evaṃ   jānāti   sacchikatā   kho   me   vijjā   ca
vimutti    cāti    tena   sārīputta   bhikkhunā   teneva   pītipāmujjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     [852]   Ye   hi   keci   sārīputta   atītamaddhānaṃ  samaṇā  vā
brāhmaṇā    vā    piṇḍapātaṃ    parisodhesuṃ   sabbe   te   evameva
Paccavekkhitvā  paccavekkhitvā  piṇḍapātaṃ  parisodhesuṃ  .  ye 1- hi keci
sārīputta   anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   piṇḍapātaṃ
parisodhessanti   sabbe   te   evameva  paccavekkhitvā  paccavekkhitvā
piṇḍapātaṃ   parisodhessanti   .   ye  2-  hi  keci  sārīputta  etarahi
samaṇā   vā   brāhmaṇā   vā   piṇḍapātaṃ   parisodhenti   sabbe  te
evameva   paccavekkhitvā   paccavekkhitvā   piṇḍapātaṃ   parisodhenti .
Tasmātiha   3-  vo  sārīputta  sikkhitabbaṃ  paccavekkhitvā  paccavekkhitvā
piṇḍapātaṃ parisodhessāmāti evañhi vo sārīputta sikkhitabbanti.
     Idamavoca    bhagavā   attamano   āyasmā   sārīputto   bhagavato
bhāsitaṃ abhinandīti.
               Piṇḍapātapārisuddhisuttaṃ niṭṭhitaṃ navamaṃ.
                       ---------
@Footnote: 1-2 Ma. Yu. yepi hi keci .  3 Yu. tenahi vo sārīputta evaṃ sikkhitabbaṃ.
@Ma. tasmātiha sārīputta.
                     Indriyabhāvanāsuttaṃ
     [853]   Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  kajjaṅgalāyaṃ  viharati
veḷuvane 1-. Atha kho uttaro māṇavo pārāsiriyantevāsī 2- yena bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [854]  Ekamantaṃ  nisinnaṃ  kho  uttaraṃ  māṇavaṃ  pārāsiriyantevāsiṃ
bhagavā   etadavoca   deseti  uttara  pārāsiriyo  brāhmaṇo  sāvakānaṃ
indriyabhāvananti   .   deseti   bho   gotama   pārāsiriyo  brāhmaṇo
sāvakānaṃ  indriyabhāvananti  .  yathākathaṃ  [3]- uttara deseti pārāsiriyo
brāhmaṇo   sāvakānaṃ   indriyabhāvananti   .  idha  bho  gotama  cakkhunā
rūpaṃ   na   passati   sotena  saddaṃ  na  suṇātīti  evaṃ  kho  bho  gotama
deseti    pārāsiriyo    brāhmaṇo   sāvakānaṃ   indriyabhāvananti  .
Evaṃ   sante   kho   uttara   andho   bhāvitindriyo   bhavissati  badhiro
bhāvitindriyo    bhavissati    yathā    pārāsiriyassa   brāhmaṇassa   vacanaṃ
andho   hi   uttara   cakkhunā   rūpaṃ  na  passati  badhiro  sotena  saddaṃ
na   suṇātīti   .   evaṃ   vutte  uttaro  māṇavo  pārāsiriyantevāsī
tuṇhībhūto      maṅkubhūto     pattakkhandho     adhomukho     pajjhāyanto
appaṭibhāṇo nisīdi.
     [855]   Atha   kho   bhagavā   uttaraṃ  māṇavaṃ  pārāsiriyantevāsiṃ
@Footnote: 1 Ma. suveḷuvane Ma. mukheluvane .  2 Ma. pārāsivi ... .  3 Ma. Yu.
@etthantare panasaddo atthi.
Tuṇhībhūtaṃ    maṅkubhūtaṃ    pattakkhandhaṃ    adhomukhaṃ    pajjhāyantaṃ   appaṭibhāṇaṃ
viditvā    āyasmantaṃ   ānandaṃ   āmantesi   aññathā   kho   ānanda
deseti  pārāsiriyo  brāhmaṇo  ca  sāvakānaṃ  indriyabhāvanaṃ  aññathā ca
pana  1-  ariyassa  vinaye anuttarā indriyabhāvanā hotīti. Etassa bhagavā
kālo   etassa   sugata   kālo   yaṃ  bhagavā  ariyassa  vinaye  anuttaraṃ
indriyabhāvanaṃ   deseyya   bhagavato   sutvā   bhikkhū   dhāressantīti  .
Tenahānanda   suṇāhi   sādhukaṃ  manasikarohi  bhāsissāmīti  .  evambhanteti
kho āyasmā ānando bhagavato paccassosi.
     [856]   Bhagavā   etadavoca   kathañca   ānanda  ariyassa  vinaye
anuttarā   indriyabhāvanā   hoti   .  idhānanda  bhikkhuno  cakkhunā  rūpaṃ
disvā     uppajjati     manāpaṃ     uppajjati     amanāpaṃ    uppajjati
manāpāmanāpaṃ   .  so  evaṃ  pajānāti  uppannaṃ  kho  me  idaṃ  manāpaṃ
uppannaṃ    amanāpaṃ    uppannaṃ    manāpāmanāpaṃ    tañca   kho   saṅkhataṃ
oḷārikaṃ    paṭicca    samuppannaṃ    etaṃ   santaṃ   etaṃ   paṇītaṃ   yadidaṃ
upekkhāti   .   tassa   taṃ  uppannaṃ  manāpaṃ  uppannaṃ  amanāpaṃ  uppannaṃ
manāpāmanāpaṃ   nirujjhati   upekkhā   saṇṭhāti   .   seyyathāpi  ānanda
cakkhumā    puriso   ummiletvā   vā   nimmileyya   nimmiletvā   vā
ummileyya   evameva  kho  ānanda  yassakassaci  evaṃ  sīghaṃ  evaṃ  tuvaṭaṃ
evaṃ    appakasirena    uppannaṃ   manāpaṃ   uppannaṃ   amanāpaṃ   uppannaṃ
manāpāmanāpaṃ    nirujjhati    upekkhā    saṇṭhāti    ayaṃ    vuccatānanda
@Footnote: 1 Po. Ma. ca panānanda.
Ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu.
     [857]   Puna   caparaṃ   ānanda   bhikkhuno  sotena  saddaṃ  sutvā
upajjati    manāpaṃ   uppajjati   amanāpaṃ   uppajjati   manāpāmanāpaṃ  .
So   evaṃ   pajānāti   uppannaṃ   kho   me   idaṃ   manāpaṃ   uppannaṃ
amanāpaṃ    uppannaṃ    manāpāmanāpaṃ    tañca   kho   saṅkhataṃ   oḷārikaṃ
paṭicca   samuppannaṃ   etaṃ   santaṃ   etaṃ   paṇītaṃ   yadidaṃ  upekkhāti .
Tassa   taṃ   uppannaṃ   manāpaṃ   uppannaṃ  amanāpaṃ  uppannaṃ  manāpāmanāpaṃ
nirujjhati    upekkhā    saṇṭhāti    .    seyyathāpi   ānanda   balavā
puriso   appakasirena   1-   accharikaṃ  pahareyya  evameva  kho  ānanda
yassakassaci   evaṃ   sīghaṃ   evaṃ   tuvaṭaṃ   evaṃ   appakasirena   uppannaṃ
manāpaṃ   uppannaṃ   amanāpaṃ   uppannaṃ   manāpāmanāpaṃ  nirujjhati  upekkhā
saṇṭhāti   ayaṃ   vuccatānanda   ariyassa  vinaye  anuttarā  indriyabhāvanā
sotaviññeyyesu saddesu.
     [858]   Puna   caparaṃ  ānanda  bhikkhuno  ghānena  gandhaṃ  ghāyitvā
uppajjati   manāpaṃ   uppajjati   amanāpaṃ   uppajjati   manāpāmanāpaṃ  .
So   evaṃ   pajānāti   uppannaṃ   kho   me   idaṃ   manāpaṃ   uppannaṃ
amanāpaṃ    uppannaṃ    nanāpāmanāpaṃ    tañca   kho   saṅkhataṃ   oḷārikaṃ
paṭicca   samuppannaṃ   etaṃ   santaṃ   etaṃ   paṇītaṃ   yadidaṃ  upekkhāti .
Tassa   taṃ   uppannaṃ   manāpaṃ   uppannaṃ  amanāpaṃ  uppannaṃ  manāpāmanāpaṃ
nirujjhati   upekkhā   saṇṭhāti   .  seyyathāpi  ānanda  īsakapoṇe  2-
@Footnote: 1 Ma. appakasireneva accharaṃ .  2 Ma. īsakaṃpoṇe.
Paduminipatte   1-   udakaphusitāni   pavattanti  na  saṇṭhanti  evameva  kho
ānanda   yassakassaci   evaṃ   sīghaṃ   evaṃ   tuvaṭaṃ   evaṃ   appakasirena
uppannaṃ   manāpaṃ   uppannaṃ   amanāpaṃ   uppannaṃ   manāpāmanāpaṃ  nirujjhati
upekkhā    saṇṭhāti   ayaṃ   vuccatānanda   ariyassa   vinaye   anuttarā
indriyabhāvanā ghānaviññeyyesu gandhesu.
     [859]   Puna   caparaṃ   ānanda  bhikkhuno  jivhāya  rasaṃ  sāyitvā
uppajjati   manāpaṃ   uppajjati   amanāpaṃ   uppajjati   manāpāmanāpaṃ  .
So   evaṃ  pajānāti  uppannaṃ  kho  me  idaṃ  manāpaṃ  uppannaṃ  amanāpaṃ
uppannaṃ    manāpāmanāpaṃ    tañca    kho    saṅkhataṃ   oḷārikaṃ   paṭicca
samuppannaṃ   etaṃ   santaṃ   etaṃ   paṇītaṃ   yadidaṃ   upekkhāti   .  tassa
taṃ    uppannaṃ    manāpaṃ    uppannaṃ   amanāpaṃ   uppannaṃ   manāpāmanāpaṃ
nirujjhati   upekkhā   saṇṭhāti   .   seyyathāpi  ānanda  balavā  puriso
jivhagge   kheḷapiṇḍaṃ   saṃyūhitvā   appakasirena  vammeyya  2-  evameva
kho   ānanda   yassakassaci   evaṃ  sīghaṃ  evaṃ  tuvaṭaṃ  evaṃ  appakasirena
uppannaṃ   manāpaṃ   uppannaṃ   amanāpaṃ   uppannaṃ   manāpāmanāpaṃ  nirujjhati
upekkhā    saṇṭhāti   ayaṃ   vuccatānanda   ariyassa   vinaye   anuttarā
indriyabhāvanā jivhāviññeyyesu rasesu.
     [860]  Puna  caparaṃ  ānanda  bhikkhuno  kāyena  phoṭṭhabbaṃ  phusitvā
uppajjati   manāpaṃ   uppajjati   amanāpaṃ   uppajjati   manāpāmanāpaṃ  .
So   evaṃ  pajānāti  uppannaṃ  kho  me  idaṃ  manāpaṃ  uppannaṃ  amanāpaṃ
@Footnote: 1 Ma. padumapalāse .  2 Ma. Yu. vameyya.
Uppannaṃ    manāpāmanāpaṃ    tañca    kho    saṅkhataṃ   oḷārikaṃ   paṭicca
samuppannaṃ   etaṃ   santaṃ   etaṃ   paṇītaṃ  yadidaṃ  upekkhāti  .  tassa  taṃ
uppannaṃ   manāpaṃ   uppannaṃ   amanāpaṃ   uppannaṃ   manāpāmanāpaṃ  nirujjhati
upekkhā   saṇṭhāti   .   seyyathāpi  ānanda  balavā  puriso  sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
kho   ānanda   yassakassaci   evaṃ  sīghaṃ  evaṃ  tuvaṭaṃ  evaṃ  appakasirena
uppannaṃ   manāpaṃ   uppannaṃ   amanāpaṃ   uppannaṃ   manāpāmanāpaṃ  nirujjhati
upekkhā    saṇṭhāti   ayaṃ   vuccatānanda   ariyassa   vinaye   anuttarā
indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu.
     [861]   Puna   caparaṃ   ānanda   bhikkhuno  manasā  dhammaṃ  viññāya
uppajjati   manāpaṃ   uppajjati   amanāpaṃ   uppajjati   manāpāmanāpaṃ  .
So   evaṃ  pajānāti  uppannaṃ  kho  me  idaṃ  manāpaṃ  uppannaṃ  amanāpaṃ
uppannaṃ    manāpāmanāpaṃ    tañca    kho    saṅkhataṃ   oḷārikaṃ   paṭicca
samuppannaṃ   etaṃ   santaṃ   etaṃ   paṇītaṃ   yadidaṃ   upekkhāti   .  tassa
taṃ    uppannaṃ    manāpaṃ    uppannaṃ   amanāpaṃ   uppannaṃ   manāpāmanāpaṃ
nirujjhati   upekkhā   saṇṭhāti   .   seyyathāpi  ānanda  balavā  puriso
divasaṃ   santatte   ayokaṭāhe   1-  dve  vā  tīṇi  vā  udakaphusitāni
nipāteyya   dandho   ānanda   udakaphusitānaṃ   nipāto   atha   kho   taṃ
khippameva   parikkhayaṃ   pariyādānaṃ   gaccheyya   evameva   kho   ānanda
yassakassaci   evaṃ  sīghaṃ  evaṃ  tuvaṭaṃ  evaṃ  appakasirena  uppannaṃ  manāpaṃ
@Footnote: 1 Yu. ayothāle..
Uppannaṃ    amanāpaṃ    uppannaṃ    manāpāmanāpaṃ    nirujjhati    upekkhā
saṇṭhāti   ayaṃ   vuccatānanda   ariyassa  vinaye  anuttarā  indriyabhāvanā
manoviññeyyesu  dhammesu  .  evaṃ  kho  ānanda ariyassa vinaye anuttarā
indriyabhāvanā hoti.
     [862]   Kathañcānanda   sekho   hoti   pāṭipado   .  idhānanda
bhikkhuno   cakkhunā   rūpaṃ   disvā   uppajjati  manāpaṃ  uppajjati  amanāpaṃ
uppajjati  manāpāmanāpaṃ  .  so  tena  uppannena  manāpena  uppannena
amanāpena   uppannena   manāpāmanāpena  aṭṭiyati  harāyati  jigucchati .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
uppajjati   manāpaṃ   uppajjati   amanāpaṃ   uppajjati   manāpāmanāpaṃ  .
So   tena   uppannena   manāpena   uppannena  amanāpena  uppannena
manāpāmanāpena  aṭṭiyati  harāyati  jigucchati  .  evaṃ  1-  kho  ānanda
sekho hoti pāṭipado.
     [863]   Kathañcānanda   ariyo  hoti  bhāvitindriyo  .  idhānanda
bhikkhuno    cakkhunā    rūpaṃ    disvā    uppajjati    manāpaṃ   uppajjati
amanāpaṃ    uppajjati    manāpāmanāpaṃ    .    so    sace   ākaṅkhati
paṭikkūle       appaṭikkūlasaññī       vihareyyanti       appaṭikkūlasaññī
tattha    viharati    .    sace    ākaṅkhati   appaṭikkūle   paṭikkūlasaññī
vihareyyanti    paṭikkūlasaññī    tattha    viharati    .   sace   ākaṅkhati
paṭikkūle        ca       appaṭikkūle       ca       appaṭikkūlasaññī
@Footnote: 1 Yu. evameva kho.
Vihareyyanti    appaṭikkūlasaññī    tattha   viharati   .   sace   ākaṅkhati
appaṭikkūle     ca     paṭikkūle     ca    paṭikkūlasaññī    vihareyyanti
paṭikkūlasaññī    tattha    viharati    .    sace    ākaṅkhati   paṭikkūlañca
appaṭikkūlañca    tadubhayaṃ   abhinivajjetvā   upekkhako   vihareyyaṃ   sato
sampajānoti upekkhako tattha viharati sato sampajāno.
     [864]  Puna  caparaṃ  ānanda  bhikkhuno  sotena  saddaṃ  sutvā ...
Ghānena  gandhaṃ  ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ
phusitvā   ...   manasā   dhammaṃ   viññāya   uppajjati  manāpaṃ  uppajjati
amanāpaṃ   uppajjati   manāpāmanāpaṃ   .  so  sace  ākaṅkhati  paṭikkūle
appaṭikkūlasaññī    vihareyyanti    appaṭikkūlasaññī    tattha    viharati  .
Sace      ākaṅkhati      appaṭikkūle     paṭikkūlasaññī     vihareyyanti
paṭikkūlasaññī    tattha    viharati   .   sace   ākaṅkhati   paṭikkūle   ca
appaṭikkūle     ca     appaṭikkūlasaññī    vihareyyanti    appaṭikkūlasaññī
tattha   viharati   .   sace   ākaṅkhati   appaṭikkūle   ca  paṭikkūle  ca
paṭikkūlasaññī    vihareyyanti    paṭikkūlasaññī   tattha   viharati   .   sace
ākaṅkhati    paṭikkūlañca    appaṭikkūlañca   tadubhayaṃ   1-   abhinivajjetvā
upekkhako   vihareyyaṃ   sato   sampajānoti   upekkhako   tattha  viharati
sato sampajāno. Evaṃ kho ānanda ariyo hoti bhāvitindriyo.
     [865]  Iti  kho  ānanda  desitā  mayā ariyassa vinaye anuttarā
indriyabhāvanā  desito  sekho  pāṭipado  desito  ariyo  bhāvitindriyo
@Footnote: 1 Ma. tadubhayampi.
Yaṃ     1-    ānanda    satthārā    karaṇīyaṃ    sāvakānaṃ    hitesinā
anukampakena   anukampaṃ   upādāya  kataṃ  vo  taṃ  mayā  etāni  ānanda
rukkhamūlāni    etāni    suññāgārāni    jhāyathānanda   mā   pamādattha
mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                  Indriyabhāvanāsuttaṃ niṭṭhitaṃ dasamaṃ.
                     Saḷāyatanavaggo pañcamo.
                         --------
                          Tassuddānaṃ
          anāthapiṇḍiko channo     puṇṇo nandakarāhulo
          chachakkaṃ saḷāyatanikaṃ           nagaravindeyya suddhiko
          indriyabhāvanā cāpi        vaggo ottarapañcamo.
                      Uparipaṇṇāsakaṃ niṭṭhitaṃ.
                         ---------
@Footnote: 1 Po. Ma. Yu. yaṃ kho.


             The Pali Tipitaka in Roman Character Volume 14 page 524-548. https://84000.org/tipitaka/read/roman_item.php?book=14&item=829&items=37              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=829&items=37&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=829&items=37              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=829&items=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=829              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]