ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [863]   Kathañcānanda   ariyo  hoti  bhāvitindriyo  .  idhānanda
bhikkhuno    cakkhunā    rūpaṃ    disvā    uppajjati    manāpaṃ   uppajjati
amanāpaṃ    uppajjati    manāpāmanāpaṃ    .    so    sace   ākaṅkhati
paṭikkūle       appaṭikkūlasaññī       vihareyyanti       appaṭikkūlasaññī
tattha    viharati    .    sace    ākaṅkhati   appaṭikkūle   paṭikkūlasaññī
vihareyyanti    paṭikkūlasaññī    tattha    viharati    .   sace   ākaṅkhati
paṭikkūle        ca       appaṭikkūle       ca       appaṭikkūlasaññī
@Footnote: 1 Yu. evameva kho.

--------------------------------------------------------------------------------------------- page547.

Vihareyyanti appaṭikkūlasaññī tattha viharati . sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati . sace ākaṅkhati paṭikkūlañca appaṭikkūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako tattha viharati sato sampajāno. [864] Puna caparaṃ ānanda bhikkhuno sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ . so sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati . Sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati . sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati . sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati . sace ākaṅkhati paṭikkūlañca appaṭikkūlañca tadubhayaṃ 1- abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako tattha viharati sato sampajāno. Evaṃ kho ānanda ariyo hoti bhāvitindriyo. [865] Iti kho ānanda desitā mayā ariyassa vinaye anuttarā indriyabhāvanā desito sekho pāṭipado desito ariyo bhāvitindriyo @Footnote: 1 Ma. tadubhayampi.

--------------------------------------------------------------------------------------------- page548.

Yaṃ 1- ānanda satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā etāni ānanda rukkhamūlāni etāni suññāgārāni jhāyathānanda mā pamādattha mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Indriyabhāvanāsuttaṃ niṭṭhitaṃ dasamaṃ. Saḷāyatanavaggo pañcamo. -------- Tassuddānaṃ anāthapiṇḍiko channo puṇṇo nandakarāhulo chachakkaṃ saḷāyatanikaṃ nagaravindeyya suddhiko indriyabhāvanā cāpi vaggo ottarapañcamo. Uparipaṇṇāsakaṃ niṭṭhitaṃ. --------- @Footnote: 1 Po. Ma. Yu. yaṃ kho.


             The Pali Tipitaka in Roman Character Volume 14 page 546-548. https://84000.org/tipitaka/read/roman_item.php?book=14&item=863&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=863&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=863&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=863&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=863              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]