ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [148] Yedha maccharino loke            kadariyā paribhāsakā
                aññesaṃ dadamānānaṃ         antarāyakarā narā
                Kīdiso 1- tesaṃ vipāko      samparāyo ca kīdiso 2-
                bhagavantaṃ puṭṭhumāgamma       kathaṃ jānemu taṃ mayanti.
     [149] Yedha maccharino loke           kadariyā paribhāsakā
                aññesaṃ dadamānānaṃ         antarāyakarā narā
                nirayaṃ tiracchānayoniṃ           yamalokūpapajjare 3-
                sace enti manussattaṃ        daḷidde jāyare kule
                coḷaṃ piṇḍo ratī khiḍḍā   yattha kicchena labbhati
                parato āsiṃsare bālā        taṃpi tesaṃ na labbhati
                diṭṭhe dhamme sa vipāko      samparāyo 4- ca duggatīti.
     [150] Iti hetaṃ vijānāma             aññaṃ pucchāma gotamaṃ 5-
                yedha laddhā manussattaṃ        vadaññū vītamaccharā 6-
                buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                kīdiso tesaṃ vipāko           samparāyo ca kīdiso
                bhagavantaṃ puṭṭhumāgamma       kathaṃ jānemu taṃ mayanti.
     [151] Yedha laddhā manussattaṃ        vadaññū vītamaccharā
                buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                ete sagge 7- pakāsenti  yattha te upapajjare
                sace enti manussattaṃ        aḍḍhe ājāyare kule
                coḷaṃ piṇḍo ratī khiḍḍā   yatthākicchena labbhati
@Footnote: 1-2 Yu. kiṃdiso 3 Yu. yamalokamuppajjare. 4 Po. Yu. samparāye.
@5 Ma. Yu. gotama. 6 Po. cattamaccharā. 7 Po. maggā. Ma. saggā..
                Parasambhatesu bhogesu          vasavattīva modare
                diṭṭhe dhamme sa vipāko      samparāyo ca sugatīti.
                                   Dasamaṃ ghaṭikarasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 46-48. https://84000.org/tipitaka/read/roman_item.php?book=15&item=148&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=15&item=148&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=148&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=148&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=148              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]