ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                         Dasamaṃ anāthapiṇḍikasuttaṃ
     [275]   Ekamantaṃ   ṭhito  kho  anāthapiṇḍiko  devaputto  bhagavato
santike imā gāthāyo abhāsi
          idaṃ hitaṃ jetavanaṃ                   isisaṅghanisevitaṃ
          āvutthaṃ dhammarājena             pītisañjananaṃ mama
          kammaṃ vijjā ca dhammo ca        sīlaṃ jīvitamuttamaṃ
          etena maccā sujjhanti         na gottena dhanena vā
          tasmā hi paṇḍito poso     sampassaṃ atthamattano 1-
@Footnote: 1 attamattanotipi pāṭho.
          Yoniso vicine dhammaṃ              evaṃ tattha visujjhati
          sārīputtova paññāya          sīlena upasamena ca
          yopi pāragato bhikkhu             etāvaparamo siyāti.
Idamavoca     anāthapiṇḍiko     devaputto    idaṃ    vatvā    bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
     [276]  Atha  kho  bhagavā  tassā  rattiyā accayena bhikkhū āmantesi
idaṃ   1-   bhikkhave   rattiṃ  aññataro  devaputto  abhikkantāya  rattiyā
abhikkantavaṇṇo   kevalakappaṃ  jetavanaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhito
kho so devaputto mama santike imā gāthāyo abhāsi
          idaṃ hitaṃ jetavanaṃ                    isisaṅghanisevitaṃ
          āvutthaṃ dhammarājena             pītisañjananaṃ mama
          kammaṃ vijjā ca dhammo ca        sīlaṃ jīvitamuttamaṃ
          etena maccā sujjhanti         na gottena dhanena vā
          tasmā hi paṇḍito poso     sampassaṃ atthamattano
          yoniso vicine dhammaṃ              evaṃ tattha visujjhati
          sārīputtova paññāya           sīlena upasamena ca
          yopi pāragato bhikkhu             etāvaparamo siyāti.
Idamavoca   bhikkhave   so   devaputto   idaṃ   vatvā  maṃ  abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyīti.
@Footnote: 1 Po. Ma. Yu. imaṃ.



             The Pali Tipitaka in Roman Character Volume 15 page 77-78. https://84000.org/tipitaka/read/roman_item.php?book=15&item=275&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=275&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=275&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=275&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=275              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]