ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                         Navamaṃ susimasuttaṃ
     [303]   Sāvatthīnidānaṃ   .  atha  kho  āyasmā  ānando  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi  .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  ānandaṃ  bhagavā  etadavoca
tuyhaṃpi no ānanda sārīputto ruccatīti.
     {303.1} Kassa hi nāma bhante abālassa aduṭṭhassa amūḷhassa avipallattha-
cittassa  āyasmā  sārīputto  na  rucceyya  paṇḍito  bhante  āyasmā

--------------------------------------------------------------------------------------------- page91.

Sārīputto mahāpañño bhante āyasmā sārīputto puthupañño bhante āyasmā sārīputto hāsapañño bhante āyasmā sārīputto javanapañño bhante āyasmā sārīputto tikkhapañño bhante āyasmā sārīputto nibbedhikapañño bhante āyasmā sārīputto appiccho bhante āyasmā sārīputto santuṭṭho bhante āyasmā sārīputto pavivitto bhante āyasmā sārīputto asaṃsaṭṭho bhante āyasmā sārīputto āraddhaviriyo bhante āyasmā sārīputto vattā bhante āyasmā sārīputto vacanakkhamo bhante āyasmā sārīputto codako bhante āyasmā sārīputto pāpagarahī bhante āyasmā sārīputto kassa hi nāma bhante abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sārīputto na rucceyyāti. [304] Evametaṃ ānanda evametaṃ ānanda kassa hi nāma ānanda abālassa aduṭṭhassa amūḷhassa avipallatthacittassa sārīputto na rucceyya paṇḍito ānanda sārīputto mahāpañño ānanda sārīputto puthupañño ānanda sārīputto hāsapañño ānanda sārīputto javanapañño ānanda sārīputto tikkhapañño ānanda sārīputto nibbedhikapañño ānanda sārīputto appiccho ānanda sārīputto santuṭṭho ānanda sārīputto pavivitto ānanda sārīputto asaṃsaṭṭho ānanda sārīputto āraddhaviriyo ānanda sārīputto vattā ānanda sārīputto vacanakkhamo ānanda

--------------------------------------------------------------------------------------------- page92.

Sārīputto codako ānanda sārīputto pāpagarahī ānanda sārīputto kassa hi nāma ānanda abālassa aduṭṭhassa amūḷhassa avipallatthacittassa sārīputto na rucceyyāti. [305] Atha kho susimo devaputto āyasmato sārīputtassa vaṇṇe bhaññamāne mahatiyā devaputtaparisāya parivuto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho susimo devaputto bhagavantaṃ etadavoca evametaṃ bhagavā evametaṃ sugata kassa hi nāma bhante abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sārīputto na rucceyya paṇḍito bhante āyasmā sārīputto .pe. pāpagarahī bhante āyasmā sārīputto kassa hi nāma bhante abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sārīputto na rucceyya ahampi hi bhante yañca 1- devaputtaparisaṃ upasaṅkamiṃ etadeva bahulaṃ saddaṃ suṇāmi paṇḍito āyasmā sārīputto mahāpañño āyasmā puthupañño āyasmā hāsapañño āyasmā javanapañño āyasmā tikkhapañño āyasmā nibbedhikapañño āyasmā appiccho āyasmā santuṭṭho āyasmā pavivitto āyasmā asaṃsaṭṭho āyasmā āraddhaviriyo āyasmā vattā āyasmā vacanakkhamo āyasmā codako āyasmā pāpagarahī āyasmā @Footnote: 1 Sī. Ma. Yu. yaññadeva.

--------------------------------------------------------------------------------------------- page93.

Sārīputto 1- kassa hi nāma bhante abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sārīputto na rucceyyāti. [306] Atha kho susimassa devaputtassa devaputtaparisā āyasmato sārīputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti. [307] Seyyathāpi nāma maṇiveḷuriyo subho jotimā 2- aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sārīputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti. [308] Seyyathāpi nāma nekkhaṃ 3- jambonadaṃ dakkhena kammāraputtaṃ ukkāmukhesu kusalaṃ sampahaṭṭhaṃ 4- paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca evamevaṃ susimassa devaputtassa devaputtaparisā .pe. Upadaṃseti. [309] Seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve 5- osadhitārakā bhāsate ca tapate ca virocati ca evamevaṃ susimassa @Footnote: 1 Ma. Yu. itisaddo. dissati . 2 Po. Ma. Yu. jātimā . 3 Po. Ma. nikkhaṃ. @4 Sī. Yu. dakkhakammāraputtena sukusalasampahaṭṭhaṃ. Ma. dakkhakammāraputtaukkāmukhesu @kusalasampahaṭṭhaṃ . 5 Sī. seyyathāpi rattiyā paccūsasamayaṃ. Yu. @seyyathāpi nāma rattiyā paccūsasamayaṃ.

--------------------------------------------------------------------------------------------- page94.

Devaputtassa devaputtaparisā āyasmato sārīputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti. [310] Seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno 1- sabbaṃ ākāsagataṃ tamagataṃ 2- abhivihacca bhāsate ca tapate ca virocati ca evamevaṃ susimassa devaputtassa devaputtaparisā āyasmato sārīputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti. [311] Atha kho susimo devaputto āyasmantaṃ sārīputtaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi paṇḍitoti samaññāto sārīputto akodhano appiccho sorato danto satthuvaṇṇabhato isīti. [312] Atha kho bhagavā āyasmantaṃ sārīputtaṃ ārabbha susimaṃ devaputtaṃ gāthāya ajjhabhāsi 3- paṇḍitoti samaññāto sārīputto akodhano appiccho sorato danto kālaṃ kaṅkhati bhāvito 4- sudantoti.


             The Pali Tipitaka in Roman Character Volume 15 page 90-94. https://84000.org/tipitaka/read/roman_item.php?book=15&item=303&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=303&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=303&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=303&items=10&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=303              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]