ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [312]   Atha   kho  bhagavā  āyasmantaṃ  sārīputtaṃ  ārabbha  susimaṃ
devaputtaṃ gāthāya ajjhabhāsi 3-
                 paṇḍitoti samaññāto        sārīputto akodhano
                 appiccho sorato danto     kālaṃ kaṅkhati bhāvito 4- sudantoti.
                    Dasamaṃ nānātitthiyasuttaṃ
     [313]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   atha  kho  sambahulā  nānātitthiyasāvakā
@Footnote: 1 Ma. abbhussakkamāno .  2 Sī. Yu. tamaṃ .  3 Po. abhāsi. Ma. Yu. paccabhāsi.
@4 Ma. bhāvitoti na dissati. Yu. bhatiko. A. bhattiko.
Devaputtā  asamo  ca  sahalī  ca niko 1- ca ākoṭako ca veṭambarī 2- ca
māṇavagāmiyo   ca   abhikkantāya   rattiyā   abhikkantavaṇṇā   kevalakappaṃ
veḷuvanaṃ    obhāsetvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [314]   Ekamantaṃ   ṭhito  kho  asamo  devaputto  pūraṇaṃ  kassapaṃ
ārabbha bhagavato santike imaṃ gāthaṃ abhāsi
                 idha chinditamārite                 hatajānīsu kassapo
                 na pāpaṃ samanupassati            puññaṃ vā pana attano
                 sa ve 3- vissāsamācikkhi       satthā arahati mānananti 4-.
     [315]   Atha   kho   sahalī  devaputto  makkhaliṃ  gosālaṃ  ārabbha
bhagavato santike imaṃ gāthaṃ abhāsi
                tapojigucchāya susaṃvutatto
                vācaṃ pahāya kalahaṃ janena
                samo savajjā virato saccavādī
                nahi nūna tādī pakaroti 5- pāpanti.
     [316]   Atha   kho  niko  devaputto  niganthaṃ  nāṭaputtaṃ  ārabbha
bhagavato santike imaṃ gāthaṃ abhāsi
@Footnote: 1 Sī. Yu. niṃko .  2 Ma. vetabbhari .  3 Ma. sacetipi pāṭho .  4 Sī. arajāti
@māninanti .  5 Ma. Yu. nahi nuna tādisaṃ karoti.
                 Jegucchi nipako bhikkhu            cātuyāmasusaṃvuto
                 diṭṭhaṃ sutañca ācikkhaṃ           nahi nūna kibbisī siyāti.
     [317]   Atha  kho  ākoṭako  devaputto  nānātitthiye  ārabbha
bhagavato santike imaṃ gāthaṃ abhāsi
                pakudhako kātiyāno nigantho
                ye cāpime makkhalipūraṇāse
                gaṇassa satthāro samaññapattā
                nahi nūna te sappurisehi dūreti.
     [318]   Atha   kho   veṭambarī   devaputto  ākoṭakaṃ  devaputtaṃ
gāthāya ajjhabhāsi
                saha racitena 1- chavo 2- sigālo
                na koṭṭhuko 3- sīhasamo kadāci
                naggo musāvādi gaṇassa satthā
                saṅkassarācāro na sataṃ sarikkhoti.
     [319]  Atha  kho  māro  pāpimā veṭambariṃ devaputtaṃ anvāvisitvā
bhagavato santike imaṃ gāthaṃ abhāsi
                tapojigucchāya āyuttā         pālayaṃ pavivekiyaṃ
                rūpe ca ye niviṭṭhāse               devalokābhinandino
                te ce 4- sammānusāsanti      paralokāya mātiyāti.
@Footnote: 1 Sī. Yu. sagāravenāpi. Ma. sahācaritena .  2 Sī. javo .  3 Sī. kotthuko.
@Yu. kutthako. A. kuṭṭhako .  4 Ma. Yu. ve..
     [320]   Atha   kho   bhagavā  māro  ayaṃ  pāpimā  iti  viditvā
māraṃ pāpimantaṃ gāthāya paccabhāsi
                yekeci rūpā idha vā huraṃ vā
                ye cantalikkhasmi pabhāsavaṇṇā
                sabbeva te te namucippasatthā
                āmisaṃva macchānaṃ vadhāya khittāti.



             The Pali Tipitaka in Roman Character Volume 15 page 94-97. https://84000.org/tipitaka/read/roman_item.php?book=15&item=312&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=312&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=312&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=312&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=312              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]