ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                   Catutthaṃ piyasuttaṃ
     [334]  Sāvatthiyaṃ  ... Ekamantaṃ nisinno kho rājā pasenadikosalo
bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   kesaṃ   nu   kho  piyo  attā
kesaṃ   appiyo   attāti   tassa   mayhaṃ   bhante   etadahosi  ye  ca
kho   keci   kāyena  duccaritaṃ  caranti  vācāya  duccaritaṃ  caranti  manasā
duccaritaṃ   caranti   tesaṃ   appiyo  attā  kiñcāpi  te  evaṃ  vadeyyuṃ
piyo   no   attāti  atha  kho  tesaṃ  appiyo  attā  taṃ  kissa  hetu
yaṃ  hi  appiyo  appiyassa  kareyya  taṃ  te  attanāva  attano  karonti
tasmā   tesaṃ   appiyo   attā   ye  ca  kho  keci  kāyena  sucaritaṃ
caranti   vācāya   sucaritaṃ   caranti   manasā  sucaritaṃ  caranti  tesaṃ  piyo
attā   kiñcāpi   te   evaṃ   vadeyyuṃ   appiyo   no  attāti  atha
kho  tesaṃ  piyo  attā  taṃ  kissa  hetu  yaṃ  hi  piyo  piyassa  kareyya
taṃ te attanāva attano karonti tasmā tesaṃ piyo attāti.
     [335]   Evametaṃ  mahārāja  evametaṃ  mahārāja  ye  hi  keci
mahārāja   kāyena   duccaritaṃ   caranti  vācāya  duccaritaṃ  caranti  manasā
duccaritaṃ  caranti  [1]-  tesaṃ  appiyo  attā  kiñcāpi te evaṃ vadeyyuṃ
piyo   no   attāti   atha   kho   tesaṃ   appiyo   attā  taṃ  kissa
hetu   yaṃ  hi  mahārāja  appiyo  appiyassa  kareyya  taṃ  te  attanāva
attano   karonti   tasmā  tesaṃ  appiyo  attāti  ye  ca  kho  keci
@Footnote: 1 Ma. Yu. etthantare tasmāti dissati.
Mahārāja   kāyena   sucaritaṃ   caranti   vācāya   sucaritaṃ  caranti  manasā
sucaritaṃ   caranti   tesaṃ   piyo   attā   kiñcāpi   te  evaṃ  vadeyyuṃ
appiyo   no   attāti  atha  kho  tesaṃ  piyo  attā  taṃ  kissa  hetu
yaṃ   hi   mahārāja   piyo  piyassa  kareyya  taṃ  te  attanāva  attano
karonti tasmā tesaṃ piyo attāti.
     [336] Idamavoca .pe.
          Attānañce piyaṃ jaññā            na naṃ pāpena saṃyuje
          na hi taṃ sulabhaṃ hoti                     sukhaṃ dukkaṭakārinā
          antakenādhipannassa                 jahato 1- mānusaṃ bhavaṃ
          kiṃ hi 2- tassa sakaṃ hoti              kiñca ādāya gacchati
          kiñcassa anugaṃ hoti                  chāyāva anupāyinī
          ubho puññañca pāpañca            yaṃ macco kurute idha
          taṃ hi tassa sakaṃ hoti                   tañca 3- ādāya gacchati
          tañcassa 4- anugaṃ hoti             chāyāva anupāyinī
          tasmā kareyya kalyāṇaṃ               nicayaṃ samparāyikaṃ
          puññāni paralokasmiṃ                 patiṭṭhā honti pāṇinanti.



             The Pali Tipitaka in Roman Character Volume 15 page 103-104. https://84000.org/tipitaka/read/roman_item.php?book=15&item=334&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=334&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=334&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=334&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=334              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]