ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [354]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati  pubbārāme
migāramātu   pāsāde  .  tena  kho  pana  samayena  bhagavā  sāyaṇhasamayaṃ
paṭisallānā   vuṭṭhito   bahidvārakoṭṭhake   nisinno  hoti  .  atha  kho
rājā    pasenadikosalo    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [355]  Tena  kho  pana  samayena  satta  ca  1-  jaṭilā  satta ca
niganthā   satta   ca   acelā   2-   satta  ca  ekasāṭakā  satta  ca
paribbājakā    paruḷhakacchanakhalomā    khārivividhamādāya    3-    bhagavato
avidūre   atikkamanti  .  atha  kho  rājā  pasenadikosalo  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dakkhiṇajānumaṇḍalaṃ   paṭhaviyaṃ  nihanto  4-
yena  te  satta  ca  jaṭilā  satta ca niganthā satta ca acelā 5- satta ca
ekasāṭakā   satta   ca   paribbājakā   tenañjaliṃ  paṇāmetvā  tikkhattuṃ
nāmaṃ   sāvesi   rājāhaṃ  bhante  pasenadikosalo  ...  rājāhaṃ  bhante
pasenadikosaloti   .   atha   kho  rājā  pasenadikosalo  acirapakkantesu
@Footnote:Sī. cakāro vajjito .  2-5 Ma. acelakā .  3 Sī. vividhaṃ. Yu. khārividhaṃ.
@dārividhaṃ .  4 Sī. Yu. nihantvā.

--------------------------------------------------------------------------------------------- page114.

Tesu 1- sattasu ca 2- jaṭilesu sattasu ca niganthesu sattasu ca acelesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho rājā pasenadikosalo bhagavantaṃ etadavoca ye te 3- bhante loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatarāti. [356] Dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā arahanto ime vā arahattamaggaṃ samāpannāti saṃvāsena kho mahārāja sīlaṃ veditabbaṃ tañca kho dīghena addhunā na itaraṃ manasikarotā no amanasikārā 4- paññavatā no duppaññena saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ tañca kho dīghena addhunā na itaraṃ manasikarotā no amanasikārā paññavatā no duppaññena āpadāsu kho mahārāja thāmo veditabbo so ca kho dīghena addhunā na itaraṃ manasikarotā no amanasikārā paññavatā no duppaññena sākacchāya kho mahārāja paññā veditabbā sā ca kho dīghena addhunā na itaraṃ manasikarotā @Footnote: 1 Sī. tesūti pāṭho natthi . 2 Sī. cakāro vajjito . 3 Sī. yena te. @4 Sī. Yu. amanasikarotā.

--------------------------------------------------------------------------------------------- page115.

No amanasikārā paññavatā no duppaññenāti. [357] Acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā .pe. paññavatā no duppaññenāti ete bhante mama purisā cārā 1- ocarakā 2- janapadaṃ ocaritvā āgacchanti tehi paṭhamaṃ ociṇṇaṃ ahaṃ pacchā ohayissāmi 3- idāni te bhante taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā maṃ paricārayantīti. [358] Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi na vaṇṇarūpena naro sujāto 4- na vissase ittaradassanena susaññatānañhi viyañjanena asaññatā lokamimaṃ caranti paṭirūpako mattikakuṇḍalo ca 5- lohaddhamāso 6- ca 7- suvaṇṇachanno @Footnote: 1 Sī. corā . 2 Sī. okacarāti vā okācarāti vā pāṭho . 3 Sī. oyāyissāmītipi @obhāyissāmītipi pāṭho. Ma. Yu. osāpayissāmi . 4 Ma. Yu. sujāno . 5 Sī. Yu. @va. . 6 Po. Ma. Yu. lohaḍḍhamāso . 7 Sī. Yu. va..

--------------------------------------------------------------------------------------------- page116.

Caranti loke 1- parivārachannā anto asuddhā bahi sobhamānāti. Dutiyaṃ pañcarājasuttaṃ


             The Pali Tipitaka in Roman Character Volume 15 page 113-116. https://84000.org/tipitaka/read/roman_item.php?book=15&item=354&items=5&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=15&item=354&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=354&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=354&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=354              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]