ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Tatiyavaggo tatiyo
                                           -----
                                paṭhamaṃ puggalasuttaṃ
     [393]  Sāvatthiyaṃ  ...  atha kho rājā pasenadikosalo yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   rājānaṃ   pasenadikosalaṃ   bhagavā   etadavoca
cattārome   mahārāja   puggalā   santo  saṃvijjamānā  lokasmiṃ  katame
cattāro   tamo   tamaparāyano   tamo  jotiparāyano  joti  tamaparāyano
joti jotiparāyano.
     [394]   Kathañca  mahārāja  puggalo  tamo  tamaparāyano  hoti .
Idha   mahārāja   ekacco   puggalo   nīce   kule  pacchājāto  hoti
caṇḍālakule   vā   veṇakule   vā  nesādakule  vā  rathakārakule  vā
pukkusakule    vā    daḷidde   appannapānabhojane   kasiravuttike   yattha
kasirena   ghāsacchādo   labbhati  .  so  ca  hoti  dubbaṇṇo  duddassiko
okoṭimako   bahvābādho  kāṇo  vā  kuṇī  vā  khañjo  vā  pakkhahato
vā    na    lābhī   annassa   vatthassa   yānassa   mālāgandhavilepanassa
seyyāvasathapadīpeyyassa  .  so  kāyena  duccaritaṃ  carati  vācāya duccaritaṃ
carati   manasā   duccaritaṃ   carati   .   so   kāyena  duccaritaṃ  caritvā
vācāya   duccaritaṃ   caritvā   manasā  duccaritaṃ  caritvā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjati  .  seyyathāpi
Mahārāja   puriso   andhakārā   vā   andhakāraṃ   gaccheyya  tamā  vā
tamaṃ    gaccheyya    lohitamalā   vā   lohitamalaṃ   gaccheyya   tathūpamāhaṃ
mahārāja   imaṃ   puggalaṃ   vadāmi   .   evaṃ   kho  mahārāja  puggalo
tamo tamaparāyano hoti.
     [395]  Kathañca  mahārāja  puggalo  tamo  jotiparāyano  hoti .
Idha   mahārāja   ekacco   puggalo   nīce   kule  pacchājāto  hoti
caṇḍālakule   vā   veṇakule   vā  nesādakule  vā  rathakārakule  vā
pukkusakule    vā    daḷidde   appannapānabhojane   kasiravuttike   yattha
kasirena  ghāsacchādo  labbhati  .  so  ca [1]- hoti dubbaṇṇo duddassiko
okoṭimako   bahvābādho  kāṇo  vā  kuṇī  vā  khañjo  vā  pakkhahato
vā   na  lābhī  annassa  pānassa  vatthassa  yānassa  mālāgandhavilepanassa
seyyāvasathapadīpeyyassa    .   so   kāyena   sucaritaṃ   carati   vācāya
sucaritaṃ   carati   manasā  sucaritaṃ  carati  .  so  kāyena  sucaritaṃ  caritvā
vācāya   sucaritaṃ   caritvā   manasā   sucaritaṃ   caritvā  kāyassa  bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
     {395.1}   Seyyathāpi   mahārāja  puriso  paṭhaviyā  vā  pallaṅkaṃ
āroheyya   pallaṅkā   vā   assapiṭṭhiṃ  āroheyya  assapiṭṭhiyā  vā
hatthikkhandhaṃ    āroheyya    hatthikkhandhā   vā   pāsādaṃ   āroheyya
tathūpamāhaṃ   mahārāja   imaṃ   puggalaṃ   vadāmi   .  evaṃ  kho  mahārāja
puggalo tamo jotiparāyano hoti.
     [396]   Kathañca  mahārāja  puggalo  joti  tamaparāyano  hoti .
@Footnote: 1 etthantare khosaddo dissati.
Idha   mahārāja   ekacco   puggalo   ucce  kule  pacchājāto  hoti
khattiyamahāsālakule        vā        brāhmaṇamahāsālakule       vā
gahapatimahāsālakule      vā      aḍḍhe      mahaddhane     mahābhoge
pahūtajātarūparajate        pahūtavittūpakaraṇe       pahūtadhanadhaññe      .
So     ca     hoti    abhirūpo    dassanīyo    pāsādiko    paramāya
vaṇṇapokkharatāya      samannāgato      lābhī      annassa     pānassa
vatthassa    yānassa    mālāgandhavilepanassa   seyyāvasathapadīpeyyassa  .
So    kāyena    duccaritaṃ   carati   vācāya   duccaritaṃ   carati   manasā
duccaritaṃ   carati   .   so  kāyena  duccaritaṃ  caritvā  vācāya  duccaritaṃ
caritvā    manasā    duccaritaṃ   caritvā   kāyassa   bhedā   parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
     {396.1}  Seyyathāpi  mahārāja  puriso  pāsādā  vā hatthikkhandhaṃ
oroheyya   hatthikkhandhā   vā   assapiṭṭhiṃ   oroheyya   assapiṭṭhiyā
vā   pallaṅkaṃ   oroheyya  pallaṅkā  vā  paṭhaviṃ  oroheyya  paṭhaviyā
vā  andhakāraṃ  paviseyya  1-  tathūpamāhaṃ  mahārāja  imaṃ  puggalaṃ vadāmi.
Evaṃ kho mahārāja puggalo joti tamaparāyano hoti.
     [397]  Kathañca  mahārāja  puggalo  joti  jotiparāyano  hoti .
Idha   mahārāja   ekacco   puggalo   ucce  kule  pacchājāto  hoti
khattiyamahāsālakule   vā   brāhmaṇamahāsālakule  vā  gahapatimahāsālakule
vā   aḍḍhe   mahaddhane   mahābhoge  pahūtajātarūparajate  pahūtavittūpakaraṇe
@Footnote: 1 Sī. Yu. oroheyya.
Pahūtadhanadhaññe   .   so   ca   hoti   abhirūpo   dassanīyo   pāsādiko
paramāya    vaṇṇapokkharatāya    samannāgato    lābhī   annassa   pānassa
vatthassa   yānassa   mālāgandhavilepanassa  seyyāvasathapadīpeyyassa  .  so
kāyena  sucaritaṃ  carati  vācāya  sucaritaṃ  carati  manasā  sucaritaṃ carati. So
kāyena  sucaritaṃ  caritvā  vācāya  sucaritaṃ  caritvā  manasā sucaritaṃ caritvā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
     {397.1}   Seyyathāpi  mahārāja  puriso  pallaṅkā  vā  pallaṅkaṃ
saṅkameyya   assapiṭṭhiyā   vā   assapiṭṭhiṃ  saṅkameyya  hatthikkhandhā  vā
hatthikkhandhaṃ   saṅkameyya   pāsādā   vā  pāsādaṃ  saṅkameyya  tathūpamāhaṃ
mahārāja   imaṃ  puggalaṃ  vadāmi  .  evaṃ  kho  mahārāja  puggalo  joti
jotiparāyano  hoti  .  ime  kho  mahārāja  cattāro  puggalā  santo
saṃvijjamānā lokasminti.
     [398] Idamavoca .pe.
          Daḷiddo puriso rāja              assaddho hoti maccharī
          kadariyo pāpasaṅkappo           micchādiṭṭhi anādaro
          samaṇe brāhmaṇe vāpi           aññe vāpi vaṇibbake
          akkosati paribhāsati                natthiko hoti rosako
          dadamānaṃ nivāreti                    yācamānāna bhojanaṃ
          tādiso puriso rāja                miyyamāno janādhipa
          upeti nirayaṃ ghoraṃ                     tamo tamaparāyano
          daḷiddo puriso rāja               saddho hoti amaccharī
          Dadāti seṭṭhasaṅkappo           abyaggamanaso naro
          samaṇe brāhmaṇe vāpi           aññe vāpi vaṇibbake
          uṭṭhāya abhivādeti                  samacariyāya sikkhati
          dadamānaṃ na vāreti                  yācamānāna bhojanaṃ
          tādiso puriso rāja                miyyamāno janādhipa
          upeti tidivaṃ ṭhānaṃ                     tamo jotiparāyano
          aḍḍho ce 1- puriso rāja        assaddho hoti maccharī
          kadariyo pāpasaṅkappo           micchādiṭṭhi anādaro
          samaṇe brāhmaṇe vāpi           aññe vāpi vaṇibbake
          akkosati paribhāsati               natthiko hoti rosako
          dadamānaṃ nivāreti                   yācamānāna bhojanaṃ
          tādiso puriso rāja                miyyamāno janādhipa
          upeti nirayaṃ ghoraṃ                     joti tamaparāyano
          aḍḍho ce 2- puriso rāja       saddho hoti amaccharī
          dadāti seṭṭhasaṅkappo            abyaggamanaso naro
          samaṇe brāhmaṇe vāpi           aññe vāpi vaṇibbake
          uṭṭhāya abhivādeti                  samacariyāya sikkhati
          dadamānaṃ na vāreti                  yācamānāna bhojanaṃ
          tādiso puriso rāja                miyyamāno janādhipa
          upeti tidivaṃ ṭhānaṃ                    joti jotiparāyanoti.
@Footnote: 1 Yu. ve.



             The Pali Tipitaka in Roman Character Volume 15 page 136-140. https://84000.org/tipitaka/read/roman_item.php?book=15&item=393&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=393&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=393&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=393&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=393              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]