ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [410] Idamavoca bhagavā .pe. Satthā
          issatthaṃ balaviriyañca              yasmiṃ vijjetha māṇave
          taṃ yuddhattho bhare rājā            nāsūraṃ jātipaccayā
          tatheva khantisoraccaṃ                  dhammā yasmiṃ patiṭṭhitā
          tamariyavutti 1- medhāviṃ            hīnajaccampi pūjaye
          kāraye assame ramme              vāsayettha bahussute
          papañcavivane kayirā                dugge saṅkamanāni ca
          annaṃ pānaṃ khādanīyaṃ               vatthasenāsanāni ca
          dadeyya ujubhūtesu                   vippasannena cetasā
          yathāpi 2- megho thanayaṃ             vijjumālī satakkuku 3-
          thalaṃ ninnañca pūreti                abhivassaṃ vasundharaṃ
          tatheva saddho sutavā                 abhisaṅkhacca bhojanaṃ
          vaṇibbake tappayati                annapānena paṇḍito
          anumodamāno pakireti             detha dethāti bhāsati
@Footnote: 1 Ma. ariyavuttiṃ medhāviṃ. Yu. tamariyavuttiṃ. 2 Ma. Yu. yathāhi. 3 Ma. Yu. satakkaku.
          Tañhissa tajjitaṃ 1- hoti         devasseva pavassato
          sā puññadhārā vipulā            dātāraṃ abhivassatīti.
                          Pañcamaṃ pabbatopamasuttaṃ
     [411]   Sāvatthīnidānaṃ   .   atha   kho   rājā  pasenadikosalo
divādivassa  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  rājānaṃ  pasenadikosalaṃ
bhagavā    etadavoca    handa   kuto   nu   tvaṃ   mahārāja   āgacchasi
divādivassāti   .   yāni  tāni  bhante  raññaṃ  khattiyānaṃ  muddhāvasittānaṃ
issariyamadamattānaṃ       kāmagedhapariyuṭṭhitānaṃ      janapadatthāvariyappattānaṃ
mahantaṃ     paṭhavīmaṇḍalaṃ     abhivijiya     ajjhāvasantānaṃ     rājakaraṇīyāni
bhavanti tesvāhaṃ 2- etarahi ussukkaṃ āpannoti.
     [412]   Taṃ  kiṃ  maññasi  mahārāja  idha  te  puriso  āgaccheyya
puratthimāya    disāya   saddhāyiko   paccayiko   so   taṃ   upasaṅkamitvā
evaṃ  vadeyya  yagghe  mahārāja  jāneyya  3- ahaṃ āgacchāmi puratthimāya
disāya    tatthaddasaṃ    mahantaṃ    pabbataṃ    abbhasamaṃ    sabbe    pāṇe
nippothento   4-  āgacchati  yante  mahārāja  karaṇīyaṃ  taṃ  karohīti .
Atha   dutiyo   puriso   āgaccheyya   dakkhiṇāya   disāya   .pe.   atha
tatiyo   puriso   āgaccheyya   pacchimāya   disāya  .pe.  atha  catuttho
puriso   āgaccheyya   uttarāya   disāya   saddhāyiko   paccayiko   so
@Footnote: 1 Po. Ma. Yu. gajjitaṃ. 2 Ma. tesu khvāhaṃ. 3 Ma. Yu. jāneyyāsi. 4 Sī. Yu.
@nipuphoṭento. Ma. nipphothenuto.
Taṃ   upasaṅkamitvā  evaṃ  vadeyya  yagghe  mahārāja  jāneyya  1-  ahaṃ
āgacchāmi    uttarāya   disāya   tatthaddasaṃ   mahantaṃ   pabbataṃ   abbhasamaṃ
sabbe   pāṇe   nippothento   āgacchati   yante   mahārāja   karaṇīyaṃ
taṃ   karohīti   .  evarūpe  te  mahārāja  mahati  mahabbhaye  samuppanne
dāruṇe   manussakkhaye   2-   dullabhe  manussatte  kimassa  karaṇīyanti .
Evarūpe  me  bhante  mahati  mahabbhaye  samuppanne  dāruṇe  manussakkhaye
dullabhe   manussatte   kimassa   karaṇīyaṃ   aññatra   dhammacariyāya  aññatra
samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāyāti.
     [413]   Ārocemi   kho   te  mahārāja  paṭivedemi  kho  te
mahārāja   adhivattati   kho   taṃ   mahārāja  jarāmaraṇaṃ  adhivattamāne  ca
te   mahārāja   jarāmaraṇe   kimassa   karaṇīyanti   .  adhivattamāne  ca
me    bhante    jarāmaraṇe    kimassa   karaṇīyaṃ   aññatra   dhammacariyāya
aññatra    samacariyāya    aññatra   kusalakiriyāya   aññatra   puññakiriyāya
yāni   tāni   bhante  raññaṃ  khattiyānaṃ  muddhāvasittānaṃ  issariyamadamattānaṃ
kāmagedhapariyuṭṭhitānaṃ     janapadatthāvariyappattānaṃ     mahantaṃ    paṭhavīmaṇḍalaṃ
abhivijiya      ajjhāvasantānaṃ      hatthiyuddhāni      bhavanti     tesampi
bhante    hatthiyuddhānaṃ    natthi    gati    natthi   visayo   adhivattamāne
jarāmaraṇe   yānipi   tāni   bhante   raññaṃ   khattiyānaṃ   muddhāvasittānaṃ
.pe.    ajjhāvasantānaṃ    assayuddhāni    bhavanti   .pe.   rathayuddhāni
@Footnote: 1 Ma. Yu. jāneyyāsi. 2 Ma. manussakāye.
Bhavanti   .pe.   pattiyuddhāni   bhavanti   tesampi   bhante   pattiyuddhānaṃ
natthi    gati   natthi   visayo   adhivattamāne   jarāmaraṇe   santi   kho
pana   bhante   imasmiṃ   rājakule   mantino   mahāmattā   ye  pahonti
āgate   paccatthike   mantehi   bhedayituṃ   tesampi  bhante  mantayuddhānaṃ
natthi   gati   natthi   visayo   adhivattamāne   jarāmaraṇe   saṃvijjati  kho
pana    bhante    imasmiṃ   rājakule   pahūtaṃ   hiraññasuvaṇṇaṃ   bhūmigatañceva
vehāsaṭṭhañca  yena  mayaṃ  pahoma  āgate  paccatthike  dhanena  upalāpetuṃ
tesampi   bhante   dhanayuddhānaṃ   natthi   gati  natthi  visayo  adhivattamāne
jarāmaraṇe   adhivattamāne   ca   me  bhante  jarāmaraṇe  kimassa  karaṇīyaṃ
aññatra    dhammacariyāya    aññatra   samacariyāya   aññatra   kusalakiriyāya
aññatra puññakiriyāyāti.
     [414]   Evametaṃ   mahārāja   evametaṃ  adhivattamāne  ca  te
jarāmaraṇe   kimassa   karaṇīyaṃ   aññatra  dhammacariyāya  aññatra  samacariyāya
aññatra kusalakiriyāya aññatra puññakiriyāyāti.



             The Pali Tipitaka in Roman Character Volume 15 page 145-148. https://84000.org/tipitaka/read/roman_item.php?book=15&item=410&items=5&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=15&item=410&items=5              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=410&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=410&items=5&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=410              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]