ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [410] Idamavoca bhagavā .pe. Satthā
          issatthaṃ balaviriyañca              yasmiṃ vijjetha māṇave
          taṃ yuddhattho bhare rājā            nāsūraṃ jātipaccayā
          tatheva khantisoraccaṃ                  dhammā yasmiṃ patiṭṭhitā
          tamariyavutti 1- medhāviṃ            hīnajaccampi pūjaye
          kāraye assame ramme              vāsayettha bahussute
          papañcavivane kayirā                dugge saṅkamanāni ca
          annaṃ pānaṃ khādanīyaṃ               vatthasenāsanāni ca
          dadeyya ujubhūtesu                   vippasannena cetasā
          yathāpi 2- megho thanayaṃ             vijjumālī satakkuku 3-
          thalaṃ ninnañca pūreti                abhivassaṃ vasundharaṃ
          tatheva saddho sutavā                 abhisaṅkhacca bhojanaṃ
          vaṇibbake tappayati                annapānena paṇḍito
          anumodamāno pakireti             detha dethāti bhāsati
@Footnote: 1 Ma. ariyavuttiṃ medhāviṃ. Yu. tamariyavuttiṃ. 2 Ma. Yu. yathāhi. 3 Ma. Yu. satakkaku.

--------------------------------------------------------------------------------------------- page146.

Tañhissa tajjitaṃ 1- hoti devasseva pavassato sā puññadhārā vipulā dātāraṃ abhivassatīti. Pañcamaṃ pabbatopamasuttaṃ [411] Sāvatthīnidānaṃ . atha kho rājā pasenadikosalo divādivassa yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rājānaṃ pasenadikosalaṃ bhagavā etadavoca handa kuto nu tvaṃ mahārāja āgacchasi divādivassāti . yāni tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariyamadamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthāvariyappattānaṃ mahantaṃ paṭhavīmaṇḍalaṃ abhivijiya ajjhāvasantānaṃ rājakaraṇīyāni bhavanti tesvāhaṃ 2- etarahi ussukkaṃ āpannoti. [412] Taṃ kiṃ maññasi mahārāja idha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko so taṃ upasaṅkamitvā evaṃ vadeyya yagghe mahārāja jāneyya 3- ahaṃ āgacchāmi puratthimāya disāya tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ sabbe pāṇe nippothento 4- āgacchati yante mahārāja karaṇīyaṃ taṃ karohīti . Atha dutiyo puriso āgaccheyya dakkhiṇāya disāya .pe. atha tatiyo puriso āgaccheyya pacchimāya disāya .pe. atha catuttho puriso āgaccheyya uttarāya disāya saddhāyiko paccayiko so @Footnote: 1 Po. Ma. Yu. gajjitaṃ. 2 Ma. tesu khvāhaṃ. 3 Ma. Yu. jāneyyāsi. 4 Sī. Yu. @nipuphoṭento. Ma. nipphothenuto.

--------------------------------------------------------------------------------------------- page147.

Taṃ upasaṅkamitvā evaṃ vadeyya yagghe mahārāja jāneyya 1- ahaṃ āgacchāmi uttarāya disāya tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ sabbe pāṇe nippothento āgacchati yante mahārāja karaṇīyaṃ taṃ karohīti . evarūpe te mahārāja mahati mahabbhaye samuppanne dāruṇe manussakkhaye 2- dullabhe manussatte kimassa karaṇīyanti . Evarūpe me bhante mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇīyaṃ aññatra dhammacariyāya aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāyāti. [413] Ārocemi kho te mahārāja paṭivedemi kho te mahārāja adhivattati kho taṃ mahārāja jarāmaraṇaṃ adhivattamāne ca te mahārāja jarāmaraṇe kimassa karaṇīyanti . adhivattamāne ca me bhante jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāya yāni tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariyamadamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthāvariyappattānaṃ mahantaṃ paṭhavīmaṇḍalaṃ abhivijiya ajjhāvasantānaṃ hatthiyuddhāni bhavanti tesampi bhante hatthiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe yānipi tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ .pe. ajjhāvasantānaṃ assayuddhāni bhavanti .pe. rathayuddhāni @Footnote: 1 Ma. Yu. jāneyyāsi. 2 Ma. manussakāye.

--------------------------------------------------------------------------------------------- page148.

Bhavanti .pe. pattiyuddhāni bhavanti tesampi bhante pattiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe santi kho pana bhante imasmiṃ rājakule mantino mahāmattā ye pahonti āgate paccatthike mantehi bhedayituṃ tesampi bhante mantayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe saṃvijjati kho pana bhante imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañceva vehāsaṭṭhañca yena mayaṃ pahoma āgate paccatthike dhanena upalāpetuṃ tesampi bhante dhanayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe adhivattamāne ca me bhante jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāyāti. [414] Evametaṃ mahārāja evametaṃ adhivattamāne ca te jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāyāti.


             The Pali Tipitaka in Roman Character Volume 15 page 145-148. https://84000.org/tipitaka/read/roman_item.php?book=15&item=410&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=410&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=410&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=410&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=410              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]