ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [416]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā   nerañjarāya   tīre   ajapālanigrodhe  1-  paṭhamābhisambuddho .
Atha   kho   bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi    mutto    vatamhi    tāya    dukkarakārikāya   sādhu   mutto
vatamhi   tāya  anatthasañhitāya  dukkarakārikāya  sādhu  vatamhi  satto  2-
bodhisamajjhagūti 3-.
     [417]   Atha   kho   māro   pāpimā  bhagavato  cetasā  ceto
parivitakkamaññāya  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā bhagavantaṃ gāthāya
ajjhabhāsi
          tapokammā apakkamma            yena sujjhanti māṇavā
          asuddho maññasi 4- suddho      suddhimaggaṃ 5- aparaddhoti.
     [418]   Atha   kho   bhagavā  māro  ayaṃ  pāpimā  iti  viditvā
māraṃ pāpimantaṃ gāthāhi ajjhabhāsi
@Footnote: 1 Ma. Yu. ajapālanigrodhamūle. 2 Ma. mutto. 3 Sī. Yu. sādhu ṭhito sato bodhiṃ
@samajjhaganti. 4 Yu. maññati. 5 Ma. suddhimaggā.
          Anatthasañhitaṃ ñatvā             yaṅkiñci aparaṃ 1- tapaṃ
          sabbaṃ natthāvahaṃ 2- hoti         piyārittaṃva dhammani
          sīlaṃ samādhiṃ paññañca             maggaṃ bodhāya bhāvayaṃ
          pattosmi paramaṃ suddhiṃ              nihato tvamasi antakāti.
Atha   kho   māro   pāpimā  jānāti  maṃ  bhagavā  jānāti  maṃ  sugatoti
dukkhī dummano tatthevantaradhāyīti.
                      Dutiyaṃ nāgasuttaṃ
     [419]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā   nerañjarāya   tīre  ajapālanigrodhe  paṭhamābhisambuddho  .  tena
kho   pana   samayena   bhagavā   rattandhakāratimisāyaṃ  ajjhokāse  nisinno
hoti. Devo ca ekamekaṃ phusāyati.
     [420]  Atha  kho  māro  pāpimā  bhagavato  bhayaṃ chambhitattaṃ lomahaṃsaṃ
uppādetukāmo   mahantaṃ   hatthirājavaṇṇaṃ   abhinimminitvā   yena   bhagavā
tenupasaṅkami   .   seyyathāpi   nāma  mahāariṭṭhako  maṇi  evamassa  sīsaṃ
hoti   .   seyyathāpi  nāma  suddhaṃ  rūpiyaṃ  evamassa  dantā  honti .
Seyyathāpi nāma mahatī naṅgalīsā evamassa soṇḍo hoti.



             The Pali Tipitaka in Roman Character Volume 15 page 150-151. https://84000.org/tipitaka/read/roman_item.php?book=15&item=416&items=5&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=15&item=416&items=5              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=416&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=416&items=5&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=416              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]