ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                      Aṭṭhamaṃ piṇḍasuttaṃ
     [467]   Ekaṃ   samayaṃ   bhagavā   magadhesu   viharati   pañcasālāyaṃ
brāhmaṇagāme  .  tena  kho  pana  samayena  pañcasālāyaṃ  brāhmaṇagāme
@Footnote: 1 Po. Ma. itisaddo natthi.
Kumārakānaṃ   1-   pāhunakāni  bhavanti  .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    pañcasālaṃ    brāhmaṇagāmaṃ    piṇḍāya
pāvisi   .  tena  kho  pana  samayena  pañcasāleyyakā  brāhmaṇagahapatikā
mārena    pāpimatā    anvāviṭṭhā    bhavanti   mā   samaṇo   gotamo
piṇḍamalatthāti   .   atha  kho  bhagavā  yathā  dhotena  pattena  pañcasālaṃ
brāhmaṇagāmaṃ piṇḍāya pāvisi tathā dhotena pattena paṭikkami.
     [468]   Atha   kho   māro  pāpimā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ  etadavoca  api  samaṇa  [2]-  piṇḍamalatthāti .
Tathā   nu   tvaṃ  pāpima  akāsi  yathāhaṃ  piṇḍaṃ  na  labheyyanti  .  tena
hi    bhante    bhagavā    dutiyampi   pañcasālaṃ   brāhmaṇagāmaṃ   piṇḍāya
pavisatu tathāhaṃ karissāmi yathā bhagavā piṇḍaṃ lacchatīti.
     [469] Apuññaṃ pasavi māro       āsajjanaṃ tathāgataṃ
          kiṃ nu maññasi pāpima            na me pāpaṃ vipaccati
          susukhaṃ vata jīvāma                  yesanno natthi kiñcanaṃ
          pītibhakkhā bhavissāma            devā ābhassarā yathāti.
Atha   kho   māro   pāpimā  jānāti  maṃ  bhagavā  jānāti  maṃ  sugatoti
dukkhī dummano tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 166-167. https://84000.org/tipitaka/read/roman_item.php?book=15&item=467&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=467&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=467&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=467&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=467              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]