ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [476]   Atha   kho   māro   pāpimā  bhagavato  cetasā  ceto
parivitakkamaññāya   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
etadavoca   kāretu   bhante   bhagavā   rajjaṃ   kāretu   sugato  rajjaṃ
ahanaṃ   aghātanaṃ   ajinaṃ   ajāpayaṃ   asocaṃ   asocāpayaṃ   dhammenāti .
Kiṃ  pana  me  tvaṃ  pāpima  passasi  yaṃ  1-  maṃ  tvaṃ  evaṃ vadesi kāretu
bhante   bhagavā   rajjaṃ   kāretu   sugato   rajjaṃ  ahanaṃ  aghātayaṃ  ajinaṃ
ajāpayaṃ   asocaṃ   asocāpayaṃ  dhammenāti  .  bhagavato  2-  kho  bhante
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā   susamāraddhā   ākaṅkhamāno   pana   bhante   bhagavā   himavantaṃ
pabbatarājaṃ suvaṇṇantveva adhimucceyya suvaṇṇapabbatassāti. 3-
     [477] Pabbattassa suvaṇṇassa       jātarūpassa kevalā 4-
          dvitāva nālamekassa 5-    iti viddhā 6- samañcare
                 yo dukkhamaddakkhi yatonidānaṃ
                 kāmesu so jantu kathaṃ nameyya
                 upadhiṃ viditvāna saṅgoti loke
                 tasseva   jantu vinayāya sikkheti.
@Footnote: 1 Sī. kiṃ. 2 Ma. Yu. bhagavatā. 3 Ma. suvaṇṇañcapanassāti. 4 Ma. Yu.
@kevalo. 5 Sī. vittavinālamekassa. 6 Sī. viditvāti vā vidvāti vā pāṭho.
@Yu. vidvā. Ma. vijjā.
     Atha   kho   māro   pāpimā   jānāti   maṃ  bhagavā  jānāti  maṃ
sugatoti dukkhī dummano tatthevantaradhāyīti.
                                   Dutiyo vaggo.
                                    Tassuddānaṃ
          pāsāṇo sīho sakalikaṃ        paṭirūpañca mānasaṃ
          pattaṃ āyatanaṃ piṇḍaṃ           kassakaṃ rajjena te dasāti.
                                     ---------
                           Tatiyavaggo tatiyo
                                   -----
                        paṭhamaṃ sambahulasuttaṃ
     [478]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
silāvatiyaṃ   .   tena   kho   pana   samayena   sambahulā  bhikkhū  bhagavato
avidūre appamattā ātāpino pahitattā viharanti.
     [479]   Atha   kho  māro  pāpimā  brāhmaṇavaṇṇaṃ  abhinimminitvā
mahantena     jaṭaṇḍuvena    ajinakkhipanivattho    jiṇṇo    gopānasivaṅko
ghurughurupassāsī   udumbaradaṇḍaṃ   gahetvā   yena   te  bhikkhū  tenupasaṅkami
upasaṅkamitvā   te   bhikkhū   etadavoca  daharā  bhavanto  pabbajitā  susū
kāḷakesā  bhadrena  yobbanena  samannāgatā paṭhamena vayasā anikkīḷitāvino
kāmesu   bhuñjantu   bhavanto   mānusake   kāme  mā  sandiṭṭhikaṃ  hitvā
kālikaṃ   anudhāvitthāti   .   na   kho  mayaṃ  brāhmaṇa  sandiṭṭhikaṃ  hitvā
kālikaṃ   anudhāvāma   kālikañca   kho   mayaṃ  brāhmaṇa  hitvā  sandiṭṭhikaṃ
anudhāvāma   kālikā   hi   brāhmaṇa  kāmā  vuttā  bhagavatā  bahudukkhā
bahūpāyāsā    ādīnavo    ettha   bhiyyo   sandiṭṭhiko   ayaṃ   dhammo
akāliko   ehipassiko   opanayiko   paccattaṃ   veditabbo  viññūhīti .
Evaṃ   vutte   māro  pāpimā  sīsaṃ  okampetvā  jivhaṃ  nillāḷetvā
tivisākhaṃ nalāṭena nalāṭikaṃ vuṭṭhāpetvā ḍaṇḍamolubbha pakkāmi.



             The Pali Tipitaka in Roman Character Volume 15 page 170-172. https://84000.org/tipitaka/read/roman_item.php?book=15&item=476&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=476&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=476&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=476&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=476              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]