ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                      Dutiyaṃ samiddhisuttaṃ
     [482]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
silāvatiyaṃ   .   tena   kho   pana   samayena  āyasmā  samiddhi  bhagavato
avidūre  appamatto  ātāpī  pahitatto  viharati  .  atha  kho  āyasmato
samiddhissa    rahogatassa    paṭisallalīnassa    evaṃ   cetaso   parivitakko
udapādi   lābhā   vata  me  suladdhaṃ  vata  me  yassa  me  satthā  arahaṃ
sammāsambuddho  lābhā  vata  me  suladdhaṃ  vata  me yohaṃ evaṃ svākkhāte
dhammavinaye   pabbajito   lābhā   vata  me  suladdhaṃ  vata  me  yassa  me
sabrahmacārino 1- sīlavanto kalyāṇadhammāti.
     [483]  Atha  kho  māro  pāpimā  āyasmato  samiddhissa  cetasā
cetoparivitakkamaññāya   yenāyasmā   samiddhi   tenupasaṅkami  upasaṅkamitvā
āyasmato    samiddhissa    avidūre    mahantaṃ    bhayabheravaṃ    saddamakāsi
apissudaṃ paṭhavī maññe udrīyatīti.
     [484]   Atha   kho  āyasmā  samiddhi  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
@Footnote: 1 Po. sabrahmacārayo. Yu. sabrahmacāriyo.
Nisinno   kho   āyasmā   samiddhi   bhagavantaṃ  etadavoca  idhāhaṃ  bhante
bhagavato    avidūre   appamatto   ātāpī   pahitatto   viharāmi   tassa
mayhaṃ   bhante   rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi   lābhā   vata   me   suladdhaṃ   vata   me   yassa  me  satthā
arahaṃ   sammāsambuddho   lābhā   vata   me   suladdhaṃ   vata   me  yohaṃ
evaṃ   svākkhāte   dhammavinaye   pabbajito   lābhā   vata  me  suladdhaṃ
vata    me    yassa   me   sabrahmacārino   sīlavanto   kalyāṇadhammāti
tassa   mayhaṃ   bhante   avidūre   mahābhayabheravasaddo   ahosi   apissudaṃ
paṭhavī maññe udrīyatīti.
     [485]   Nesā   samiddhi  paṭhavī  udrīyati  māro  eso  pāpimā
tuyhaṃ   vicakkhukammāya   āgato   gaccha  tvaṃ  samiddhi  tattheva  appamatto
ātāpī   pahitatto  viharāhīti  .  evaṃ  bhanteti  kho  āyasmā  samiddhi
bhagavato   paṭissutvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ
katvā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 15 page 174-175. https://84000.org/tipitaka/read/roman_item.php?book=15&item=482&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=482&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=482&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=482&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=482              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]