ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [56]  Ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavato  santike  imaṃ
gāthaṃ abhāsi
              sattiyā viya omaṭṭho            ḍayhamāneva 1- matthake
              kāmarāgappahānāya 2-         sato bhikkhu paribbajeti.
     [57] Sattiyā viya omaṭṭho           ḍayhamāneva matthake
              sakkāyadiṭṭhippahānāya        sato bhikkhu paribbajeti.
                              Dutiyaṃ phusatisuttaṃ
     [58] Nāphusantaṃ phusati ca                phusantañca tato phuse
               tasmā phusantaṃ phusati              appaduṭṭhapadosinanti.
     [59] Yo appaduṭṭhassa                  narassa dussati
                suddhassa posassa anaṅgaṇassa
                tameva bālaṃ pacceti pāpaṃ
                sukhumo rajo paṭivātaṃva khittoti.
@Footnote: 1 Sī. Ma. sabbattha ḍayhamānovāti pāṭho dissati. 2 Sī. Ma. kāmarāgappahānena.
                              Tatiyaṃ jaṭāsuttaṃ
     [60] Antojaṭā bahijaṭā               jaṭāya jaṭitā pajā
              taṃ taṃ gotama pucchāmi               ko imaṃ vijaṭaye jaṭanti.
     [61] Sīle patiṭṭhāya naro sapañño cittaṃ paññañca bhāvayaṃ
             ātāpī nipako bhikkhu               so imaṃ vijaṭaye jaṭaṃ 1-
             yesaṃ rāgo ca doso ca               avijjā ca virājitā
             khīṇāsavā arahanto                 tesaṃ vijaṭitā jaṭā
             yattha nāmañca rūpañca              asesaṃ uparujjhati
             paṭigharūpasaññā 2- ca             ettha sā chijjate 3- jaṭāti.
                            Catutthaṃ manonivāraṇasuttaṃ
     [62] Yato yato mano nivāraye         na dukkhameti naṃ tato tato
              sa sabbato mano nivāraye        sa sabbato dukkhā pamuccatīti 4-.
     [63] Na sabbato mano nivāraye        mano yatattamāgataṃ 5-
              yato yato ca pāpakaṃ                 tato tato mano nivārayeti.
                              Pañcamaṃ arahantasuttaṃ
     [64] Yo hoti bhikkhu arahaṃ katāvī
                   khīṇāsavo antimadehadhārī 6-
@Footnote: 1 Po. Yu. jaṭanti. 2 Ma. Yu. paṭimaṃ. 3 Ma. etthesā vijaṭe. 4 Po.
@Ma. Yu. itisaddo natthi. 5 Ma. Yu. na mano saṃyatattamāgataṃ.
@6 Sī. sabbatthahantimadehadhārīti pāṭho dissati.
                   Ahaṃ vadāmītipi so vadeyya
                    mamaṃ vadantītipi so vadeyyāti.
     [65] Yo hoti bhikkhu arahaṃ katāvī
                    khīṇāsavo antimadehadhārī
                    ahaṃ vadāmītipi so vadeyya
                    mamaṃ vadantītipi so vadeyya
                    loke samaññaṃ kusalo viditvā
                    vohāramattena so vohareyyāti.
     [66] Yo hoti bhikkhu arahaṃ katāvī
                    khīṇāsavo antimadehadhārī
                    mānaṃ nu kho so upāgamma 1- bhikkhu
                    ahaṃ vadāmītipi so vadeyya
                    mama vadantītipi so vadeyyāti.
     [67] Pahīnamānassa na santi ganthā
                    vidhūpitā mānaganthassa 2- sabbe
                    sa vītivatto yamataṃ sumedho
                    ahaṃ vadāmītipi so vadeyya
                    mamaṃ vadantītipi so vadeyya 3-
                    loke samaññaṃ 4- kusalo viditvā
                    vohāramattena so vohareyyāti.
@Footnote: 1 Po. Ma. upagamma. 2 Sī. Ma. mānagandhassa. 3 Sī. ayaṃ pāṭho natthi.
@4 Po. Ma. maññataṃ..
                     Chaṭṭhaṃ pajjotasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 19-22. https://84000.org/tipitaka/read/roman_item.php?book=15&item=56&items=12&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=15&item=56&items=12              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=56&items=12&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=56&items=12&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=56              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]