ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [560]    Atha   kho   bhagavato   etadahosi   aparipuṇṇassa   kho
@Footnote: 1 Ma. Yu. udakā ... .  2 Ma. ṭhitāni .  3 Ma. appekacce na paraloka ...
@viharante. 4 Ma. Yu. tesaṃ .  5 Po. Ma. garuṃkatvā.

--------------------------------------------------------------------------------------------- page204.

Sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā sīlasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ aparipuṇṇassa kho samādhikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke .pe. attanā samādhisampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ aparipuṇṇassa kho paññākkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā paññāsampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ aparipuṇṇassa kho vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke .pe. attanā vimuttisampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ aparipuṇṇassa kho vimuttiñāṇa- dassanakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ

--------------------------------------------------------------------------------------------- page205.

Vā sakkatvā garukatvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimuttiñāṇadassanasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ yannūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garukatvā upanissāya vihareyyanti.


             The Pali Tipitaka in Roman Character Volume 15 page 203-205. https://84000.org/tipitaka/read/roman_item.php?book=15&item=560&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=560&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=560&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=560&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=560              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]