ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [562]   Idamavoca   brahmā   sahampati   idaṃ   vatvā   athāparaṃ
etadavoca
         Ye ca atītā sambuddhā            ye ca buddhā anāgatā
         yo cetarahi sambuddho            bahunnaṃ 1- sokanāsano
         sabbe saddhammagaruno            vihariṃsu 2- viharanti ca
         athāpi viharissanti                esā buddhāna dhammatā
         tasmā hi attakāmena            mahattamabhikaṅkhatā
         saddhammo garukātabbo         saraṃ buddhāna sāsananti.
                           Tatiyaṃ brahmadevasuttaṃ
     [563]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
aññatarissā    brāhmaṇiyā    brahmadevo    nāma    putto   bhagavato
santike   [3]-   anagāriyaṃ   pabbajito   hoti  .  atha  kho  āyasmā
brahmadevo   eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  viharanto
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    vihāsi    khīṇā    jāti   vusitaṃ
brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsi  .
Aññataro ca panāyasmā brahmadevo arahataṃ ahosi.
     [564]  Atha  kho  āyasmā  brahmadevo  pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya   sāvatthiyaṃ   4-   piṇḍāya   pāvisi  sāvatthiyaṃ  sapadānaṃ
piṇḍāya   caramāno  yena  sakamātu  nivesanaṃ  tenupasaṅkami  .  tena  kho
@Footnote: 1 Ma. bahūnaṃ. 2 Ma. vihaṃsu. 3 Ma. Yu. agārasmā. 4 Po. Ma. sāvatthiṃ.
Pana   samayena   āyasmato   brahmadevassa   mātā  brāhmaṇī  brahmuno
āhutiṃ  niccaṃ  paggaṇhāti  .  atha  kho  brahmuno  sahampatissa  etadahosi
ayaṃ   kho  āyasmato  brahmadevassa  mātā  brāhmaṇī  brahmuno  āhutiṃ
niccaṃ paggaṇhāti yannūnāhaṃ taṃ upasaṅkamitvā saṃvejeyyanti.



             The Pali Tipitaka in Roman Character Volume 15 page 205-207. https://84000.org/tipitaka/read/roman_item.php?book=15&item=562&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=562&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=562&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=562&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=562              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]