ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [617]   Tatra   sudaṃ   bhikkhave   brahmā   ca   brahmaparisā  ca
brahmapārisajjā   ca   acchariyabbhūtacittajātā   ahesuṃ  acchariyaṃ  vata  bho
abbhūtaṃ    vata   bho   samaṇassa   mahiddhikatā   mahānubhāvatāti   .   atha
kho   bhikkhave   2-   abhibhū  bhikkhu  sikhiṃ  bhagavantaṃ  arahantaṃ  sammāsambuddhaṃ
etadavoca     abhijānāmi    khvāhaṃ    bhante    bhikkhusaṅghassa    majjhe
evarūpiṃ   vācaṃ   bhāsitā   pahomi   khvāhaṃ  āvuso  brahmaloke  ṭhito
sahassīlokadhātuṃ   sarena   viññāpetunti   .   etassa  brāhmaṇa  kālo
etassa   brāhmaṇa   kālo   yaṃ   tvaṃ   brāhmaṇa   brahmaloke  ṭhito
@Footnote: 1 Po. Ma. Yu. pisaddo natthi. 2 Po. Ma. Yu. bhikkhaveti ālapanapadaṃ na dissati.
Sahassīlokadhātuṃ  sarena  viññāpeyyāsīti  .  evaṃ  bhanteti  kho  bhikkhave
abhibhū   bhikkhu   sikhissa   bhagavato   arahato   sammāsambuddhassa  paṭissutvā
brahmaloke ṭhito imā gāthāyo abhāsi
          ārabbhatha nikkamatha 1-         yuñjatha buddhasāsane
          dhunātha maccuno senaṃ            naḷāgāraṃva kuñjaro
          yo imasmiṃ dhammavinaye          appamatto vihessati 2-
          pahāya jātisaṃsāraṃ                dukkhassantaṃ karissatīti.
     [618]  Atha  kho  bhikkhave  sikhī  ca  bhagavā  arahaṃ  sammāsambuddho
abhibhū    ca   bhikkhu   brahmānañca   brahmaparisañca   brahmapārisajje   ca
saṃvejetvā   seyyathāpi   nāma   .pe.  tasmiṃ  brahmaloke  antarahitā
aruṇavatiyā   rājadhāniyā  pāturahesuṃ  .  atha  kho  bhikkhave  sikhī  bhagavā
arahaṃ   sammāsambuddho   bhikkhū  āmantesi  assuttha  no  tumhe  bhikkhave
abhibhussa   bhikkhuno   brahmaloke   ṭhitassa   gāthāyo  bhāsamānassāti .
Assumhā   3-   kho   mayaṃ   bhante   abhibhussa   bhikkhuno   brahmaloke
ṭhitassa   gāthāyo   bhāsamānassāti   .   yathākathaṃ  pana  tumhe  bhikkhave
assuttha     abhibhussa     bhikkhuno    brahmaloke    ṭhitassa    gāthāyo
bhāsamānassāti   .  evaṃ  kho  mayaṃ  bhante  assumhā  abhibhussa  bhikkhuno
brahmaloke ṭhitassa gāthāyo bhāsamānassa
          ārabbhatha nikkamatha              yuñjatha buddhasāsane
          dhunātha maccuno senaṃ            naḷāgāraṃva kuñjaro
@Footnote: 1 Yu. nikkhamatha. 2 Ma. Yu. vihassati.  3 Ma. Yu. assumha.
          Yo imasmiṃ dhammavinaye          appamatto vihessati
          pahāya jātisaṃsāraṃ                dukkhassantaṃ karissatīti
evaṃ   kho   mayaṃ   bhante   assumhā   abhibhussa   bhikkhuno  brahmaloke
ṭhitassa gāthāyo bhāsamānassāti.



             The Pali Tipitaka in Roman Character Volume 15 page 229-231. https://84000.org/tipitaka/read/roman_item.php?book=15&item=617&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=617&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=617&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=617&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=617              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]