ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [723]   Evaṃ  vutte  saṅgaravo  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama  .pe.  upāsakaṃ  maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                            Dvādasamaṃ khomadussasuttaṃ
     [724]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
khomadussannāma   sakyānaṃ   nigamo   .   atha   kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   khomadussaṃ   piṇḍāya   pāvisi   .  tena
kho   pana   samayena   khomadussakā  brāhmaṇagahapatikā  sabhāyaṃ  sannipatitā
honti  kenacideva  karaṇīyena  .  devo  ca  ekamekaṃ phusāyati. Atha kho
bhagavā   yena   sā   sabhā  tenupasaṅkami  .  addasaṃsu  kho  khomadussakā
brāhmaṇagahapatikā   bhagavantaṃ   dūratova   āgacchantaṃ   disvāna  etadavocuṃ
ke ca muṇḍakā samaṇakā ke ca sabhādhammaṃ jānissantīti.
     [725]  Atha  kho  bhagavā  khomadussake  brāhmaṇagahapatike  gāthāya
ajjhabhāsi
                 nesā sabhā yattha na santi santo
                 santo na te ye na vadanti dhammaṃ
                 rāgañca dosañca pahāya mohaṃ
                 dhammaṃ vadantā ca bhavanti santoti.



             The Pali Tipitaka in Roman Character Volume 15 page 269-270. https://84000.org/tipitaka/read/roman_item.php?book=15&item=723&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=723&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=723&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=723&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=723              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]