ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [726]   Evaṃ   vutte   khomadussakā  brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto     rūpāni     dakkhantīti    evameva    bhotā    gotamena
Anekapariyāyena   dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ
gacchāma    dhammañca    bhikkhusaṅghañca    upāsake    no   bhavaṃ   gotamo
dhāretu ajjatagge pāṇupete saraṇaṅgateti.
                              Upāsakavaggo dutiyo.
                                   Tassuddānaṃ
         kasī udayo devahito                    aññataramahāsālaṃ
         mānatthaddhañca paccanikañca        navakammaṃ kaṭṭhahāraṃ
         mātuposakaṃ bhikkhako saṅgaravo      khomadussena dvādasāti.
                           Brāhmaṇasaṃyuttaṃ samattaṃ
                                      ---------
                                 Vaṅgīsasaṃyuttaṃ
                                  ------------
                             paṭhamaṃ nikkhantasuttaṃ
     [727]   Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  vaṅgīso  āḷaviyaṃ
viharati   aggāḷave   cetiye   āyasmatā   nigrodhakappena  upajjhāyena
saddhiṃ   .   tena   kho   pana  samayena  āyasmā  vaṅgīso  navo  hoti
acirapabbajito ohiyyako vihārapālo.
     [728]  Atha  kho  sambahulā  itthiyo samalaṅkaritvā yenārāmo 1-
tenupasaṅkamiṃsu   vihārapekkhikāyo   .   atha   kho  āyasmato  vaṅgīsassa
tā   itthiyo   disvā  anabhirati  uppajjati  rāgo  cittaṃ  anuddhaṃseti .
Atha   kho   āyasmato   vaṅgīsassa   etadahosi   alābhā  vata  me  na
vata   me   lābhā  dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ  yassa  me
anabhirati   uppannā   rāgo   cittaṃ   anuddhaṃseti   taṃ   kutettha  labbhā
yaṃ  me  pare  2-  anabhiratiṃ  vinodetvā  abhiratiṃ  uppādeyyuṃ  yannūnāhaṃ
attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyanti.



             The Pali Tipitaka in Roman Character Volume 15 page 270-272. https://84000.org/tipitaka/read/roman_item.php?book=15&item=726&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=15&item=726&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=726&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=726&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=726              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]