ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [727]   Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  vaṅgīso  āḷaviyaṃ
viharati   aggāḷave   cetiye   āyasmatā   nigrodhakappena  upajjhāyena
saddhiṃ   .   tena   kho   pana  samayena  āyasmā  vaṅgīso  navo  hoti
acirapabbajito ohiyyako vihārapālo.
     [728]  Atha  kho  sambahulā  itthiyo samalaṅkaritvā yenārāmo 1-
tenupasaṅkamiṃsu   vihārapekkhikāyo   .   atha   kho  āyasmato  vaṅgīsassa
tā   itthiyo   disvā  anabhirati  uppajjati  rāgo  cittaṃ  anuddhaṃseti .
Atha   kho   āyasmato   vaṅgīsassa   etadahosi   alābhā  vata  me  na
vata   me   lābhā  dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ  yassa  me
anabhirati   uppannā   rāgo   cittaṃ   anuddhaṃseti   taṃ   kutettha  labbhā
yaṃ  me  pare  2-  anabhiratiṃ  vinodetvā  abhiratiṃ  uppādeyyuṃ  yannūnāhaṃ
attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyanti.
     [729]  Atha  kho  āyasmā  vaṅgīso  attanāva  attano  anabhiratiṃ
vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi
          nikkhantaṃ vata maṃ santaṃ                 agārasmānagāriyaṃ
          vitakkā upadhāvanti                   pagabbhā kaṇhato ime
@Footnote: 1 Ma. yena aggāḷavako ārāmo. 2 Ma. Yu. paro ... uppādeyya.
          Uggaputtā mahissāsā              sikkhitā daḷhadhammino
          samantā parikīreyyuṃ                     sahassaṃ apalāyinaṃ
          sacepi ettakā 1- bhiyyo            āgamissanti itthiyo
          neva maṃ byādhayissanti                 dhamme samhi patiṭṭhitaṃ
          sakkhī hi me sutaṃ etaṃ                    buddhassādiccabandhuno
          nibbānagamanaṃ maggaṃ                   tattha me nirato mano
          evañce maṃ viharantaṃ                   pāpimā 2- upagacchasi
          tathā maccu karissāmi                  na me maggampi dakkhasīti.
                                      Dutiyaṃ aratisuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 272-273. https://84000.org/tipitaka/read/roman_item.php?book=15&item=727&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=15&item=727&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=727&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=727&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=727              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]