ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page272.

Vaṅgīsasaṃyuttaṃ ------------ paṭhamaṃ nikkhantasuttaṃ [727] Evamme sutaṃ ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ . tena kho pana samayena āyasmā vaṅgīso navo hoti acirapabbajito ohiyyako vihārapālo. [728] Atha kho sambahulā itthiyo samalaṅkaritvā yenārāmo 1- tenupasaṅkamiṃsu vihārapekkhikāyo . atha kho āyasmato vaṅgīsassa tā itthiyo disvā anabhirati uppajjati rāgo cittaṃ anuddhaṃseti . Atha kho āyasmato vaṅgīsassa etadahosi alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me anabhirati uppannā rāgo cittaṃ anuddhaṃseti taṃ kutettha labbhā yaṃ me pare 2- anabhiratiṃ vinodetvā abhiratiṃ uppādeyyuṃ yannūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyanti. [729] Atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi nikkhantaṃ vata maṃ santaṃ agārasmānagāriyaṃ vitakkā upadhāvanti pagabbhā kaṇhato ime @Footnote: 1 Ma. yena aggāḷavako ārāmo. 2 Ma. Yu. paro ... uppādeyya.

--------------------------------------------------------------------------------------------- page273.

Uggaputtā mahissāsā sikkhitā daḷhadhammino samantā parikīreyyuṃ sahassaṃ apalāyinaṃ sacepi ettakā 1- bhiyyo āgamissanti itthiyo neva maṃ byādhayissanti dhamme samhi patiṭṭhitaṃ sakkhī hi me sutaṃ etaṃ buddhassādiccabandhuno nibbānagamanaṃ maggaṃ tattha me nirato mano evañce maṃ viharantaṃ pāpimā 2- upagacchasi tathā maccu karissāmi na me maggampi dakkhasīti.


             The Pali Tipitaka in Roman Character Volume 15 page 272-273. https://84000.org/tipitaka/read/roman_item.php?book=15&item=727&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=727&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=727&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=727&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=727              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]