ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                Tatiyaṃ pesalātimaññanāsuttaṃ
     [733]  Ekaṃ  samayaṃ  āyasmā  vaṅgīso  āḷaviyaṃ viharati aggāḷave
cetiye   āyasmatā   nigrodhakappena  upajjhāyena  saddhiṃ  .  tena  kho
pana   samayena   āyasmā  vaṅgīso  attano  paṭibhāṇena  aññe  pesale
bhikkhū   atimaññati   .   atha   kho   āyasmato   vaṅgīsassa   etadahosi
alābhā   vata   me   na  vata  me  lābhā  dulladdhaṃ  vata  me  na  vata
me   suladdhaṃ   yvāhaṃ   attano   paṭibhāṇena   aññe   pesale   bhikkhū
atimaññāmīti.
     [734]    Atha   kho   āyasmā   vaṅgīso   attanāva   attano
vippaṭisāraṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi
                mānasaṃ 1- jahassu gotama
                mānapathamidha jahassu
                asesaṃ mānapathamidha muñcito 2-
                vippaṭisārīhuvā cirarattaṃ
                makkhena makkhitā pajā
                mānahatā nirayaṃ papatanti
                socanti janā cirarattaṃ
                mānahatā nirayaṃ upapannā
@Footnote: 1 Ma. Yu. mānaṃ. 2 Ma. Yu. mānapathasmiṃ samucchito.
                Na hi socati bhikkhu kadāci
                maggajino sammāpaṭipanno
                kittiñca sukhañca anubhoti
                dhammadasoti 1- tamāhu tathattaṃ 2-
                tasmā akhīlodha padhānavā
                nīvaraṇāni pahāya visuddho
                mānañca pahāya asesaṃ
                vijjāyantakaro samitāvīti.



             The Pali Tipitaka in Roman Character Volume 15 page 275-276. https://84000.org/tipitaka/read/roman_item.php?book=15&item=733&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=733&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=733&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=733&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=733              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]