ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                     Catutthaṃ ānandasuttaṃ
     [735]  Ekaṃ  samayaṃ  āyasmā  ānando sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā  ānando  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   sāvatthiyaṃ   piṇḍāya   pāvisi  āyasmatā
vaṅgīsena  pacchāsamaṇena  .  tena  kho  pana  samayena āyasmato vaṅgīsassa
anabhirati uppannā hoti rāgo cittaṃ anuddhaṃseti.
     [736]  Atha  kho  āyasmā  vaṅgīso  āyasmantaṃ  ānandaṃ gāthāya
ajjhabhāsi
          kāmarāgena ḍayhāmi                  cittaṃ me pariḍayhati
          sādhu nibbāpanaṃ brūhi                 anukampāya gotamāti.
@Footnote: 1 Yu. dhammaratoti. 2 Ma. pahitattaṃ.
     [737] Saññāya vipariyesā             cittante pariḍayhati
          nimittaṃ parivajjehi                     subhaṃ rāgūpasañhitaṃ
          saṅkhāre parato passa                 dukkhato mā ca attato
          nibbāpehi mahārāgaṃ                 mā ḍayhittho punappunaṃ
          asubhāya cittaṃ bhāvehi                  ekaggaṃ susamāhitaṃ
          sati kāyagatā tyatthu                   nibbidābahulo bhava
          animittañca bhāvehi                   mānānusayamujjaha
          tato mānābhisamayā                    upasanto carissasīti.



             The Pali Tipitaka in Roman Character Volume 15 page 276-277. https://84000.org/tipitaka/read/roman_item.php?book=15&item=735&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=735&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=735&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=735&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=735              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]