ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                            Aṭṭhamaṃ parosahassasuttaṃ
     [747]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  mahatā  bhikkhusaṅghena  saddhiṃ  aḍḍhaterasehi  bhikkhusatehi  .  tena
kho   pana   samayena   bhagavā  bhikkhū  nibbānapaṭisaṃyuttāya  dhammiyā  kathāya
sandasseti  samādapeti  samuttejeti  sampahaṃseti . Te ca bhikkhū aṭṭhikatvā
manasikatvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti.
     [748]   Atha   kho   āyasmato  vaṅgīsassa  etadahosi  ayaṃ  kho
bhagavā    bhikkhū    nibbānapaṭisaṃyuttāya    dhammiyā    kathāya   sandasseti
samādapeti    samuttejeti    sampahaṃseti   te   ca   bhikkhū   aṭṭhikatvā
manasikatvā   sabbacetaso   samannāharitvā   ohitasotā   dhammaṃ   suṇanti
yannūnāhaṃ   bhagavantaṃ   sammukhā   sarūpāhi   gāthāhi   abhitthaveyyanti  .
Atha  kho  āyasmā  vaṅgīso  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
yena    bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca   paṭibhāti
maṃ   bhagavā   paṭibhāti   maṃ   sugatāti  .  paṭibhātu  taṃ  vaṅgīsāti  bhagavā
avoca.
     [749]   Atha  kho  āyasmā  vaṅgīso  bhagavantaṃ  sammukhā  sarūpāhi
gāthāhi abhitthavi
          parosahassa bhikkhūnaṃ                 sugataṃ payirupāsati
          desentaṃ virajaṃ dhammaṃ                 nibbānaṃ akutobhayaṃ
          suṇanti dhammaṃ vimalaṃ                  sammāsambuddhadesitaṃ
          sobhati vata sambuddho              bhikkhusaṅghapurakkhato
          nāganāmosi bhagavā                 isīnaṃ isisattamo
          mahāmeghova hutvāna               sāvake abhivassati
          divāvihārā nikkhamma               satthudassanakāmatā 1-
          sāvako te mahāvīra                  pāde vandati vaṅgīsoti.
Kiṃ   nu   te   vaṅgīsa   imā   gāthāyo   pubbe  parivitakkitā  udāhu
ṭhānasova   taṃ   paṭibhantīti   .   na   kho  me  bhante  imā  gāthāyo
pubbe   parivitakkitā   atha   kho   ṭhānasova   maṃ  paṭibhantīti  .  tenahi
taṃ    vaṅgīsa    bhiyyoso   mattāya   pubbe   aparivitakkitā   gāthāyo
paṭibhantūti.



             The Pali Tipitaka in Roman Character Volume 15 page 282-283. https://84000.org/tipitaka/read/roman_item.php?book=15&item=747&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=747&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=747&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=747&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=747              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]