ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                             Ekādasamaṃ gaggarāsuttaṃ
     [757]  Ekaṃ  samayaṃ  bhagavā  campāyaṃ  viharati gaggarāya pokkharaṇiyā
tīre   mahatā   bhikkhusaṅghena   saddhiṃ   pañcamattehi   bhikkhusatehi   sattahi
ca   upāsakasatehi   anekehi  ca  devatāsahassehi  .  tyāssudaṃ  bhagavā
atirocati vaṇṇena ceva yasasā ca.
     [758]   Atha   kho   āyasmato  vaṅgīsassa  etadahosi  ayaṃ  kho
bhagavā  campāyaṃ  viharati  gaggarāya  pokkharaṇiyā  tīre  mahatā bhikkhusaṅghena
saddhiṃ    pañcamattehi   bhikkhusatehi   sattahi   ca   upāsakasatehi   [2]-
anekehi   ca   devatāsahassehi   tyāssudaṃ   bhagavā  atirocati  vaṇṇena
ceva   yasasā   ca   yannūnāhaṃ   bhagavantaṃ   sammukhā   sarūpāya   gāthāya
abhitthaveyyanti   .   atha  kho  āyasmā  vaṅgīso  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ
etadavoca   paṭibhāti   maṃ   bhagavā   paṭibhāti   maṃ  sugatāti  .  paṭibhātu
taṃ vaṅgīsāti bhagavā avoca.
     [759]   Atha  kho  āyasmā  vaṅgīso  bhagavantaṃ  sammukhā  sarūpāya
gāthāya abhitthavi
@Footnote: 1 Ma. Yu. anupariyeti. 2 Ma. Yu. etthantare sattahi ca upāsikāsatehi.
                Cando yathā vītavalāhake nabhe
                virocati vītamalova bhāṇumā
                evampi aṅgīrasa tvaṃ mahāmuni
                atirocasi yasasā sabbalokanti.



             The Pali Tipitaka in Roman Character Volume 15 page 287-288. https://84000.org/tipitaka/read/roman_item.php?book=15&item=757&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=757&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=757&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=757&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=757              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]