ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [822]    Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  bhagavā  bhikkhū
nibbānapaṭisaṃyuttāya     dhammiyā     kathāya     sandasseti    samādapeti
samuttejeti   sampahaṃseti   .   te   ca   bhikkhū  aṭṭhikatvā  manasikatvā
Sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti.
     [823] Atha kho punabbasumātā      yakkhinī puttakaṃ 1- evaṃ tosesi
               tuṇhī uttarike hohi          tuṇhī hohi punabbasu
               yāvāhaṃ buddhaseṭṭhassa        dhammaṃ sossāmi satthuno
               nibbānaṃ bhagavā āha          sabbaganthappamocanaṃ
               ativelā ca me hoti            asmiṃ dhamme piyāyanā
               piyo loke sako putto      piyo loke sako pati
               tato piyataraṃ 2- mayhaṃ         assa dhammassa magganā
               na hi putto pati vāpi         piyo dukkhā pamocaye
               yathā saddhammassavanaṃ          dukkhā moceti pāṇinaṃ
               loke dukkhaparetasmiṃ          jarāmaraṇasaṃyute
               jarāmaraṇamokkhāya             yaṃ dhammaṃ abhisambudhaṃ
               taṃ dhammaṃ sotumicchāmi          tuṇhī hohi punabbasūti.
     [824] Amma 3- na byāharissāmi  tuṇhībhūtāyamuttarā
               dhammameva nisāmehi              saddhammassavanaṃ sukhaṃ
               saddhammassa anaññāya       amma 4- dukkhaṃ carāmase
               esa devamanussānaṃ             sammūḷhānaṃ pabhaṅkaro
               buddho antimasārīro         dhammaṃ deseti cakkhumāti.
     [825] Sādhu kho paṇḍito nāma     putto jāto ure sayo 5-
               putto me buddhaseṭṭhassa     dhammasuddhaṃ piyāyati
@Footnote: 1 Po. Ma. Yu. puttake. 2 Ma. Yu. piyatarā. 3-4 Ma. ammā. 5 Yu. seyyo.
               Punabbasu sukhī hohi            ajjāhamhi samuggatā
               diṭṭhāni ariyasaccāni         uttarāpi suṇātu meti.
                             Aṭṭhamaṃ sudattasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 308-310. https://84000.org/tipitaka/read/roman_item.php?book=15&item=822&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=15&item=822&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=822&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=822&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=822              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]