ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Dasamaṃ samuddakasuttaṃ
     [899]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho .pe.
     [900]   Bhagavā   etadavoca  bhūtapubbaṃ  bhikkhave  sambahulā  isayo
sīlavanto   kalyāṇadhammā   samuddatīre   paṇṇakuṭīsu   sammanti   .   tena
kho   pana   samayena  bhikkhave  devāsurasaṅgāmo  samupabyūḷho  ahosi .
Atha   kho   bhikkhave  tesaṃ  isīnaṃ  sīlavantānaṃ  kalyāṇadhammānaṃ  etadahosi
dhammikā   kho   devā  adhammikā  asurā  siyāpi  naṃ  2-  asurato  bhayaṃ
yannūna     mayaṃ     sambaraṃ     asurindaṃ     upasaṅkamitvā    abhayadakkhiṇaṃ
yāceyyāmāti.
     [901]   Atha  kho  bhikkhave  te  isayo  sīlavanto  kalyāṇadhammā
@Footnote: 1 Po. Ma. Yu. gacchatu. 2 Ma. no.
Seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evameva   samuddatīre   paṇṇakuṭīsu
antarahitā   sambarassa   asurindassa   sammukhe   pāturahesuṃ  .  atha  kho
bhikkhave    te    isayo   sīlavanto   kalyāṇadhammā   sambaraṃ   asurindaṃ
gāthāya ajjhabhāsiṃsu
               isayo sambaraṃ pattā             yācanti abhayadakkhiṇaṃ
               kāmaṃ karosi 1- te dātuṃ         bhayassa abhayassa vāti.
     [902] Isīnaṃ abhayaṃ natthi                   duṭṭhānaṃ sakkasevinaṃ
               abhayaṃ yācamānānaṃ                 bhayameva dadāmi voti.



             The Pali Tipitaka in Roman Character Volume 15 page 332-333. https://84000.org/tipitaka/read/roman_item.php?book=15&item=899&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=899&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=899&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=899&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=899              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]