ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Sakkapañcakaṃ tatiyaṃ
                                      ---------
                                 paṭhamaṃ ghatvāsuttaṃ
     [943]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  atha  kho  sakko  devānamindo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
     [944]  Ekamantaṃ  ṭhito  kho  sakko devānamindo bhagavantaṃ gāthāya
ajjhabhāsi
               kiṃsu ghatvā 1- sukhaṃ seti        kiṃsu ghatvā na socati
               kissassa 2- ekadhammassa    vadhaṃ rocesi gotamāti.
     [945] Kodhaṃ ghatvā sukhaṃ seti           kodhaṃ ghatvā na socati
               kodhassa visamūlassa              madhuraggassa vāsava
               vadhaṃ ariyā pasaṃsanti              taṃ hi ghatvā na socatīti.
                                Dutiyaṃ dubbaṇṇiyasuttaṃ
     [946]   Sāvatthīnidānaṃ   .   bhūtapubbaṃ  bhikkhave  aññataro  yakkho
dubbaṇṇo    okoṭimako   sakkassa   devānamindassa   āsane   nisinno
ahosi   .   tatra   sudaṃ  bhikkhave  devā  tāvatiṃsā  ujjhāyanti  khīyanti
vipācenti   acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho  ayaṃ  yakkho  dubbaṇṇo
okoṭimako    sakkassa    devānamindassa    āsane    nisinnoti   .
@Footnote: 1 Ma. Yu. chetvā. sabbattha evaṃ ñātabbaṃ. 2 Ma. kissassu.
Yathā  yathā  kho  bhikkhave  devā  tāvatiṃsā  ujjhāyanti khīyanti vipācenti
tathā   tathā   so   yakkho   abhirūpataro   ceva  hoti  dassanīyataro  ca
pāsādikataro ca.
     [947]  Atha  kho bhikkhave devā tāvatiṃsā yena sakko devānamindo
tenupasaṅkamiṃsu     upasaṅkamitvā     sakkaṃ     devānamindaṃ    etadavocuṃ
idha   te   mārisa   aññataro   yakkho  dubbaṇṇo  okoṭimako  tumhākaṃ
āsane   nisinno   .  tatra  sudaṃ  mārisa  devā  tāvatiṃsā  ujjhāyanti
khīyanti   vipācenti   acchariyaṃ   vata  bho  abbhūtaṃ  vata  bho  ayaṃ  yakkho
dubbaṇṇo      okoṭimako     sakkassa     devānamindassa     āsane
nisinnoti   yathā   yathā   kho   mārisa   devā   tāvatiṃsā  ujjhāyanti
khīyanti   vipācenti   tathā   tathā  so  yakkho  abhirūpataro  ceva  hoti
dassanīyataro   ca   pāsādikataro  cāti  so  hi  nūna  mārisa  kodhabhakkho
yakkho bhavissatīti.



             The Pali Tipitaka in Roman Character Volume 15 page 348-349. https://84000.org/tipitaka/read/roman_item.php?book=15&item=943&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=943&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=943&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=943&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=943              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]