ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                              Catutthaṃ accayasuttaṃ
     [952]    Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  dve  bhikkhū
sampayojesuṃ   .   tatreko   bhikkhu  accasarā  .  atha  kho  so  bhikkhu
tassa   bhikkhuno   santike  accayaṃ  accayato  deseti  .  so  bhikkhu  na
paṭiggaṇhāti.
     [953]   Atha   kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ   idha  bhante  dve
bhikkhū   sampayojesuṃ   tatreko   bhikkhu   accasarā   atha   kho   bhante
so   bhikkhu   tassa   bhikkhuno   santike  accayaṃ  accayato  deseti  so
bhikkhu na paṭiggaṇhātīti.
     [954]   Dveme  bhikkhave  bālā  .  yo  ca  accayaṃ  accayato
na   passati  yo  ca  accayaṃ  desentassa  yathādhammaṃ  na  paṭiggaṇhāti .
Ime   kho   bhikkhave   dve  bālā  .  dveme  bhikkhave  paṇḍitā .
Yo   ca   accayaṃ   accayato   passati   yo   ca   accayaṃ  desentassa
yathādhammaṃ paṭiggaṇhāti. Ime kho bhikkhave dve paṇḍitā.
     [955]  Bhūtapubbaṃ  bhikkhave  sakko  devānamindo  sudhammāyaṃ  sabhāyaṃ
deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi
               kodho vo vasamāyātu           mā ca mitte hi vo jarā
               agarahiyaṃ mā garahittha           mā ca bhāsittha pesuṇaṃ
               atha pāpajanaṃ kodho             pabbatovābhimaddatīti.
                               Pañcamaṃ akkodhasuttaṃ
     [956]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū .pe.
     [957]  Bhagavā  etadavoca  bhūtapubbaṃ  bhikkhave  sakko devānamindo
sudhammāyaṃ   sabhāyaṃ   deve   tāvatiṃse  anunayamāno  tāyaṃ  velāyaṃ  imaṃ
gāthaṃ abhāsi
               mā vo kodho ajjhabhavi        mā ca kujjhittha kujjhataṃ
               akkodho avihiṃsā ca            ariyesu vasatī 1- sadā
               atha pāpajanaṃ kodho             pabbatovābhimaddatīti.
                                      Sakkapañcakaṃ.
                                        Tassuddānaṃ
               ghatvā dubbaṇṇiyamāyā    accayena akkodhano
               desitaṃ buddhaseṭṭhena            idaṃ sakkapañcakaṃ.
                                Sakkasaṃyuttaṃ samattaṃ.
@Footnote: 1 Ma. ca paṭipadā.
                                     Ekādasasaṃyuttaṃ
               devatā devaputto ca             rājā māro ca bhikkhunī
               brahmā brāhmaṇavaṅgīso    vanayakkhena vāsavoti.
                                Sagāthavaggo niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 15 page 351-353. https://84000.org/tipitaka/read/roman_item.php?book=15&item=952&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=952&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=952&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=952&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=952              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]