ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [21]   Katamā   ca   bhikkhave   sammāpaṭipadā   avijjāya  tveva
asesavirāganirodhā    saṅkhāranirodho    saṅkhāranirodhā    viññāṇanirodho
.pe.   evametassa   kevalassa   dukkhakkhandhassa  nirodho  hoti  .  ayaṃ
vuccati bhikkhave sammāpaṭipadāti. Tatiyaṃ.
     [22]  Sāvatthiyaṃ  viharati  ...  vipassissa  bhikkhave bhagavato arahato
@Footnote: 1 Yu. itisaddo dissati.
Sammāsambuddhassa    pubbeva   sambodhā   anabhisambuddhassa   bodhisattasseva
sato  etadahosi  kicchaṃ  vatāyaṃ  loko  āpanno  jāyati  ca  jiyyati  ca
miyyati   ca  cavati  ca  upapajjati  ca  atha  ca  panimassa  dukkhassa  nissaraṇaṃ
nappajānāti   jarāmaraṇassa   kudassu  1-  nāma  imassa  dukkhassa  nissaraṇaṃ
paññāyissati jarāmaraṇassāti.
     [23]   Atha   kho   bhikkhave   vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   jarāmaraṇaṃ   hoti   kiṃpaccayā   jarāmaraṇanti .
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya   abhisamayo   jātiyā   kho   sati  jarāmaraṇaṃ  hoti  jātipaccayā
jarāmaraṇanti.
     {23.1}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  jāti  hoti  kiṃpaccayā  jātīti  .  atha  kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
bhave kho sati jāti hoti bhavapaccayā jātīti.
     {23.2}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  bhavo  hoti  kiṃpaccayā  bhavoti  .  atha  kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
upādāne kho sati bhavo hoti upādānapaccayā bhavoti.
     {23.3}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   upādānaṃ   hoti   kiṃpaccayā   upādānanti .
Atha    kho    bhikkhave    vipassissa    bodhisattassa    yonisomanasikārā
ahu       paññāya       abhisamayo       taṇhāya      kho      sati
@Footnote: 1 Ma. kudāssa. evamuparipi.
Upādānaṃ hoti taṇhāpaccayā upādānanti.
     {23.4}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  taṇhā  hoti  kiṃpaccayā taṇhāti. Atha kho bhikkhave vipassissa
bodhisattassa    yonisomanasikārā   ahu   paññāya   abhisamayo   vedanāya
kho sati taṇhā hoti vedanāpaccayā taṇhāti.
     {23.5}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  vedanā hoti kiṃpaccayā vedanāti. Atha kho bhikkhave vipassissa
bodhisattassa  yonisomanasikārā  ahu  paññāya  abhisamayo  phasse  kho  sati
vedanā hoti phassapaccayā vedanāti.
     {23.6}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  phasso  hoti  kiṃpaccayā phassoti. Atha kho bhikkhave vipassissa
bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo   saḷāyatane
kho sati phasso hoti saḷāyatanapaccayā phassoti.
     {23.7}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  saḷāyatanaṃ  hoti  kiṃpaccayā  saḷāyatananti . Atha kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe kho sati saḷāyatanaṃ hoti nāmarūpapaccayā saḷāyatananti.
     {23.8}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   nāmarūpaṃ  hoti  kiṃpaccayā  nāmarūpanti  .   atha
kho      bhikkhave      vipassissa     bodhisattassa     yonisomanasikārā
ahu     paññāya     abhisamayo     viññāṇe    kho    sati    nāmarūpaṃ
Hoti viññāṇapaccayā nāmarūpanti.
     {23.9}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  viññāṇaṃ  hoti kiṃpaccayā viññāṇanti. Atha kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
saṅkhāre kho sati viññāṇaṃ hoti saṅkhārapaccayā viññāṇanti.
     {23.10}   Atha  kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  saṅkhārā  honti  kiṃpaccayā  saṅkhārāti  .  atha kho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo avijjāya kho sati saṅkhārā honti avijjāpaccayā saṅkhārāti.
     {23.11}   Iti   hidaṃ   avijjāpaccayā  saṅkhārā  saṅkhārapaccayā
viññāṇaṃ  .pe.  evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti .
Samudayo  samudayoti  kho  bhikkhave  vipassissa bodhisattassa pubbe ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi āloko udapādi.



             The Pali Tipitaka in Roman Character Volume 16 page 5-8. https://84000.org/tipitaka/read/roman_item.php?book=16&item=21&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=21&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=21&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=21&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=21              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]