ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [253]   Seyyathāpi   bhikkhave  puriso  araññe  pavane  caramāno
passeyya   purāṇamaggaṃ   purāṇañjasaṃ   pubbakehi   manussehi   anuyātaṃ .
So   tamanugaccheyya   tamanugacchanto   passeyya   purāṇaṃ   nagaraṃ   purāṇaṃ
rājadhāniṃ    pubbakehi    manussehi    ajjhāvutthaṃ   1-   ārāmasampannaṃ
vanasampannaṃ     pokkharaṇīsampannaṃ     uddāpavantaṃ    2-    ramaṇīyaṃ   .
Atha    kho   so   bhikkhave   puriso  rañño  vā  rājamahāmattassa  vā
āroceyya     yagghe   bhante   jāneyyāsi   ahaṃ   addasaṃ   araññe
pavane       caramāno      purāṇamaggaṃ      purāṇañjasaṃ      pubbakehi
manussehi     anuyātaṃ     so     3-     tamanugacchiṃ     tamanugacchanto
addasaṃ    purāṇaṃ    nagaraṃ    purāṇaṃ    rājadhāniṃ   pubbakehi   manussehi
@Footnote: 1 Ma. ajjhāvuṭṭhaṃ. evamuparipi .  2 Ma. uddhāpavantaṃ.
@3 Ma. Yu. ayaṃ saddo natthi.
Ajjhāvutthaṃ       ārāmasampannaṃ       vanasampannaṃ      pokkharaṇīsampannaṃ
uddāpavantaṃ   ramaṇīyaṃ   taṃ   bhante   nagaraṃ   māpehīti   .  athakho  so
bhikkhave   rājā   vā  rājamahāmatto  vā  taṃ  nagaraṃ  māpeyya  tadassa
nagaraṃ  aparena  samayena  iddhaṃ  ceva  phītaṃ  ca  bahujaññaṃ  1- ākiṇṇamanussaṃ
vuḍḍhivepullappattaṃ   .   evameva   khvāhaṃ   bhikkhave  addasaṃ  purāṇamaggaṃ
purāṇañjasaṃ pubbakehi sammāsambuddhehi anuyātaṃ.
     {253.1}   Katamo   ca   so  bhikkhave  purāṇamaggo  purāṇañjaso
pubbakehi   sammāsambuddhehi   anuyāto   .  ayameva  ariyo  aṭṭhaṅgiko
maggo  seyyathīdaṃ  sammādiṭṭhi  .pe.  sammāsamādhi . Ayaṃ kho so bhikkhave
purāṇamaggo   purāṇañjaso   pubbakehi   sammāsambuddhehi   anuyāto  so
tamanugacchiṃ     tamanugacchanto    jarāmaraṇaṃ    abbhaññāsiṃ    jarāmaraṇasamudayaṃ
abbhaññāsiṃ      jarāmaraṇanirodhaṃ      abbhaññāsiṃ     jarāmaraṇanirodhagāminiṃ
paṭipadaṃ   abbhaññāsiṃ   tamanugacchiṃ   tamanugacchanto  jātiṃ  abbhaññāsiṃ  .pe.
Bhavaṃ  abbhaññāsiṃ  ...  upādānaṃ  abbhaññāsiṃ  ...  taṇhaṃ abbhaññāsiṃ ...
Vedanaṃ  abbhaññāsiṃ  ...  phassaṃ  abbhaññāsiṃ ... Saḷāyatanaṃ abbhaññāsiṃ ...
Nāmarūpaṃ     abbhaññāsiṃ     ...    viññāṇaṃ    abbhaññāsiṃ    tamanugacchiṃ
tamanugacchanto     saṅkhāre    abbhaññāsiṃ    saṅkhārasamudayaṃ    abbhaññāsiṃ
saṅkhāranirodhaṃ    abbhaññāsiṃ    saṅkhāranirodhagāminiṃ    paṭipadaṃ   abbhaññāsiṃ
tadabhiññāya   ācikkhiṃ   bhikkhūnaṃ  bhikkhunīnaṃ  upāsakānaṃ  upāsikānaṃ  .  tayidaṃ
@Footnote: 1 Ma. bāhujaññaṃ. Yu. bahujanaṃ. evamuparipi.
Bhikkhave    brahmacariyaṃ    iddhaṃ   ceva   phītaṃ   ca   vitthārikaṃ   bahujaññaṃ
puthubhūtaṃ yāva devamanussehi supakāsitanti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 128-130. https://84000.org/tipitaka/read/roman_item.php?book=16&item=253&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=253&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=253&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=253&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=253              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]