ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [254]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   kurūsu  viharati
kammāsadammaṃ  nāma  kurūnaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   sammasatha   no   tumhe   bhikkhave   antaraṃ   sammasanti  .
Evaṃ   vutte   aññataro   bhikkhu  bhagavantaṃ  etadavoca  ahaṃ  kho  bhante
sammasāmi   antaraṃ   sammasanti   .   yathākathaṃ   pana  tvaṃ  bhikkhu  sammasasi
antaraṃ   sammasanti   .   atha   kho   so   bhikkhu  byākāsi  yathā  so
bhikkhu byākāsi na so bhikkhu bhagavato cittaṃ ārādhesi.
     [255]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
etassa   bhagavā   kālo   etassa   sugata   kālo  yaṃ  bhagavā  antaraṃ
sammasaṃ   bhāseyya  bhagavato  sutvā  bhikkhū  dhāressantīti  .  tenahānanda
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [256]   Bhagavā   etadavoca   idha   bhikkhave  bhikkhu  sammasamāno
sammasati    antaraṃ   sammasaṃ   yaṃ   kho   idaṃ   anekavidhaṃ   nānappakārakaṃ
dukkhaṃ   loke   uppajjati   jarāmaraṇaṃ  idaṃ  nu  1-  kho  dukkhaṃ  kiṃnidānaṃ
kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   kismiṃ   sati   jarāmaraṇaṃ   hotīti   .  so
sammasamāno   evaṃ   jānāti   yaṃ   kho   idaṃ  anekavidhaṃ  nānappakārakaṃ
@Footnote: 1 Ma. Yu. nusaddo natthi.

--------------------------------------------------------------------------------------------- page131.

Dukkhaṃ loke uppajjati jarāmaraṇaṃ idaṃ kho dukkhaṃ upadhinidānaṃ upadhisamudayaṃ upadhijātikaṃ upadhippabhavaṃ upadhismiṃ sati jarāmaraṇaṃ hoti upadhismiṃ asati jarāmaraṇaṃ na hotīti . so jarāmaraṇañca pajānāti jarāmaraṇasamudayañca pajānāti jarāmaraṇanirodhañca pajānāti yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca pajānāti tathā paṭipanno ca hoti anudhammacārī . ayaṃ vuccati bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya. [257] Athāparaṃ sammasamāno sammasati antaraṃ sammasaṃ upadhi panāyaṃ kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsmiṃ sati upadhi hoti kismiṃ asati upadhi na hotīti . so sammasamāno evaṃ jānāti upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko taṇhāpabhavo taṇhāya sati upadhi hoti taṇhāya asati upadhi na hotīti . so upadhiñca pajānāti upadhisamudayañca pajānāti upadhinirodhañca pajānāti yā ca upadhinirodhasāruppagāminī paṭipadā tañca pajānāti tathā paṭipanno ca hoti anudhammacārī . ayaṃ vuccati bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya. [258] Athāparaṃ sammasamāno sammasati antaraṃ sammasaṃ taṇhā panāyaṃ kattha uppajjamānā uppajjati kattha nivīsamānā nivīsatīti 1-. So sammasamāno evaṃ jānāti yaṃ kho loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā @Footnote: 1 Ma. Yu. nivisamānā nivisatīti. evamuparipi.

--------------------------------------------------------------------------------------------- page132.

Nivīsati . kiñci loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ sātarūpaṃ .pe. sotaṃ loke piyarūpaṃ sātarūpaṃ ... ghānaṃ loke piyarūpaṃ sātarūpaṃ ... jivhā loke piyarūpaṃ sātarūpaṃ ... Kāyo loke piyarūpaṃ sātarūpaṃ ... mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā nivīsati. [259] Ye hi keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato addakkhuṃ sukhato addakkhuṃ attato addakkhuṃ ārogyato addakkhuṃ khemato addakkhuṃ te taṇhaṃ vaḍḍhesuṃ . ye taṇhaṃ vaḍḍhesuṃ te upadhiṃ vaḍḍhesuṃ ye upadhiṃ vaḍḍhesuṃ te dukkhaṃ vaḍḍhesuṃ ye dukkhaṃ vaḍḍhesuṃ te na parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimucciṃsu dukkhasmāti vadāmi. {259.1} Ye hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato dakkhissanti sukhato dakkhissanti attato dakkhissanti ārogyato dakkhissanti khemato dakkhissanti te taṇhaṃ vaḍḍhessanti . ye taṇhaṃ vaḍḍhessanti te upadhiṃ vaḍḍhessanti ye upadhiṃ vaḍḍhessanti te dukkhaṃ vaḍḍhessanti ye dukkhaṃ vaḍḍhessanti te na parimuccissanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccissanti dukkhasmāti vadāmi. {259.2} Ye hi keci bhikkhave etarahi

--------------------------------------------------------------------------------------------- page133.

Samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato passanti sukhato passanti attato passanti ārogyato passanti khemato passanti te taṇhaṃ vaḍḍhenti . ye taṇhaṃ vaḍḍhenti te upadhiṃ vaḍḍhenti ye upadhiṃ vaḍḍhenti te dukkhaṃ vaḍḍhenti ye dukkhaṃ vaḍḍhenti te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmāti vadāmi. [260] Seyyathāpi bhikkhave āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno . so ca kho visena saṃsaṭṭho . atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito . tamenaṃ evaṃ vadeyyuṃ ayaṃ te ambho purisa āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno so ca kho visena saṃsaṭṭho 1- sace ākaṅkhasi piva pivato hi kho taṃ chādessati vaṇṇenapi gandhenapi rasenapi pivitvā ca pana tatonidānaṃ maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhanti . so taṃ āpānīyakaṃsaṃ sahasā appaṭisaṅkhā piveyya na paṭinissajjeyya . so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ . evameva kho bhikkhave ye hi keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ .pe. anāgatamaddhānaṃ .pe. etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ niccato passanti @Footnote: 1 Yu. sampanno.

--------------------------------------------------------------------------------------------- page134.

Sukhato passanti attato passanti ārogyato passanti khemato passanti te taṇhaṃ vaḍḍhenti . ye taṇhaṃ vaḍḍhenti te upadhiṃ vaḍḍhenti ye upadhiṃ vaḍḍhenti te dukkhaṃ vaḍḍhenti ye dukkhaṃ vaḍḍhenti te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmāti vadāmi. [261] Ye ca kho keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato addakkhuṃ dukkhato addakkhuṃ anattato addakkhuṃ rogato addakkhuṃ bhayato addakkhuṃ te taṇhaṃ pajahiṃsu . ye taṇhaṃ pajahiṃsu te upadhiṃ pajahiṃsu ye upadhiṃ pajahiṃsu te dukkhaṃ pajahiṃsu ye dukkhaṃ pajahiṃsu te parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciṃsu dukkhasmāti vadāmi. {261.1} Yepi hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato dakkhissanti dukkhato dakkhissanti anattato dakkhissanti rogato dakkhissanti bhayato dakkhissanti te taṇhaṃ pajahissanti . ye taṇhaṃ pajahissanti .pe. Te parimuccanti dukkhasmāti vadāmi. {261.2} Yepi hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato passanti dukkhato passanti anattato passanti rogato passanti

--------------------------------------------------------------------------------------------- page135.

Bhayato passanti te taṇhaṃ pajahanti . ye taṇhaṃ pajahanti te upadhiṃ pajahanti ye upadhiṃ pajahanti te dukkhaṃ pajahanti ye dukkhaṃ pajahanti te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi. [262] Seyyathāpi bhikkhave āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno . so ca kho visena saṃsaṭṭho . atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito . tamenaṃ evaṃ vadeyyuṃ ayaṃ te ambho purisa āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno so ca kho visena saṃsaṭṭho sace ākaṅkhasi piva pivato hi kho taṃ chādessati vaṇṇenapi gandhenapi rasenapi pivitvā ca pana tatonidānaṃ maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhanti. {262.1} Atha kho bhikkhave tassa purisassa evamassa sakkā kho me ayaṃ surā pipāsitā pānīyena vā vinetuṃ dadhimaṇḍakena vā vinetuṃ maṭṭhaloṇikāya 1- vā vinetuṃ loṇasocirakena vā vinetuṃ na tvevāhantaṃ piveyyaṃ yaṃ mama assa dīgharattaṃ ahitāya dukkhāyāti. So taṃ āpānīyakaṃsaṃ paṭisaṅkhā na piveyya paṭinissajjeyya . so tatonidānaṃ maraṇaṃ vā na nigaccheyya maraṇamattaṃ vā dukkhaṃ . evameva kho bhikkhave ye hi keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ @Footnote: 1 Ma. bhaṭṭhaloṇikāya.

--------------------------------------------------------------------------------------------- page136.

Taṃ aniccato addakkhuṃ dukkhato addakkhuṃ anattato addakkhuṃ rogato addakkhuṃ bhayato addakkhuṃ te taṇhaṃ pajahiṃsu . ye taṇhaṃ pajahiṃsu te upadhiṃ pajahiṃsu ye upadhiṃ pajahiṃsu te dukkhaṃ pajahiṃsu ye dukkhaṃ pajahiṃsu te parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciṃsu dukkhasmāti vadāmi. {262.2} Ye hi keci bhikkhave anāgatamaddhānaṃ .pe. Etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ taṃ aniccato passanti dukkhato passanti anattato passanti rogato passanti bhayato passanti te taṇhaṃ pajahanti . ye taṇhaṃ pajahanti te upadhiṃ pajahanti ye upadhiṃ pajahanti te dukkhaṃ pajahanti ye dukkhaṃ pajahanti te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmīti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 130-136. https://84000.org/tipitaka/read/roman_item.php?book=16&item=254&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=254&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=254&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=254&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=254              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]