ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [283]  Api  nu  2-  tumhe  āyasmanto  evaṃ  jānantā  evaṃ
@Footnote: 1 Ma. Yu. kirasaddo natthi .  2 Ma. Yu. pana. evamuparipi.

--------------------------------------------------------------------------------------------- page148.

Passantā anekavihitaṃ iddhividhaṃ paccanubhotha ekopi hutvā bahudhā hotha bahudhāpi hutvā eko hotha āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchatha seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karotha seyyathāpi udake udakepi abhijjamāne gacchatha seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamatha seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasatha parimajjatha yāva brahmalokāpi kāyena vasaṃ vattethāti. No hetaṃ āvuso. [284] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇātha dibbe ca mānuse ca ye dūre santike cāti. No hetaṃ āvuso. [285] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānātha sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānātha vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānātha sadosaṃ vā cittaṃ sadosaṃ cittanti pajānātha vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānātha samohaṃ vā cittaṃ samohaṃ cittanti pajānātha vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānātha saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānātha vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānātha mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānātha amahaggataṃ vā cittaṃ amahaggataṃ cittanti

--------------------------------------------------------------------------------------------- page149.

Pajānātha sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānātha anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānātha samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānātha asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānātha vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānātha avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāthāti . no hetaṃ āvuso. [286] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā anekavihitaṃ pubbenivāsaṃ anussaratha seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarathāti . no hetaṃ āvuso. [287] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne

--------------------------------------------------------------------------------------------- page150.

Upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātha ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāthāti. No hetaṃ āvuso. [288] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharathāti. No hetaṃ āvuso. [289] Etthadāni āyasmanto idañca veyyākaraṇaṃ imesañca dhammānaṃ asamāpatti [1]- idaṃ no āvuso kathanti . paññāvimuttā kho mayaṃ āvuso susimāti . na khvāhaṃ imassa āyasmantānaṃ saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi sādhu me āyasmanto tathā bhāsantu yathā 2- imassa āyasmantānaṃ saṅkhittena @Footnote: 1 Yu. idante āvuso api pana tumhe āyasmanto evaṃ jānantā evaṃ passantā ye @te santā vimokkhā atikkamma rūpe āruppā te kāyena passitvā viharathāti. @no hetaṃ āvuso. etthadāni āyasmanto idañca veyyākaraṇaṃ imesañca dhammānaṃ @asamāpatti . 2 Ma. Yu. yathāhaṃ.

--------------------------------------------------------------------------------------------- page151.

Bhāsitassa vitthārena atthaṃ ājāneyyanti . ājāneyyāsi vā tvaṃ āvuso susima na vā tvaṃ ājāneyyāsi atha kho paññāvimuttā mayanti.


             The Pali Tipitaka in Roman Character Volume 16 page 147-151. https://84000.org/tipitaka/read/roman_item.php?book=16&item=283&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=283&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=283&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=283&items=7&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=283              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]