ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [290]   Atha  kho  āyasmā  susimo  uṭṭhāyāsanā  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   susimo   yāvatako  tehi  bhikkhūhi
saddhiṃ   ahosi   kathāsallāpo  taṃ  sabbaṃ  bhagavato  ārocesi  .  pubbe
kho    susima    dhammaṭṭhitiñāṇaṃ    pacchā   nibbāne   ñāṇanti   .   na
khvāhaṃ  bhante  imassa  bhagavatā  1-  saṅkhittena bhāsitassa vitthārena atthaṃ
ājānāmi   sādhu   me   bhante   bhagavā  tathā  bhāsatu  yathāhaṃ  imassa
bhagavatā 1- saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.
     [291]   Ājāneyyāsi  vā  susima  na  vā  tvaṃ  ājāneyyāsi
atha   kho   dhammaṭṭhitiñāṇaṃ   pubbe   pacchā   nibbāne   ñāṇaṃ   .  taṃ
kiṃ   maññasi  susima  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante .
Yaṃ   panāniccaṃ   dukkhaṃ   vā   taṃ   sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ
panāniccaṃ    dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ
mama  esohamasmi  eso  me  attāti  .  no  hetaṃ  bhante. Vedanā
niccā   vā   aniccā   vāti   .   aniccā  bhante  .  yaṃ  panāniccaṃ
dukkhaṃ   vā   taṃ   sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ
vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi
@Footnote: 1 Yu. bhagavato.
Eso   me   attāti   .  no  hetaṃ  bhante  .  saññā  niccā  vā
aniccā   vāti   .   aniccā   bhante   .pe.  saṅkhārā  niccā  vā
aniccā   vāti   .   aniccā  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ
sukhaṃ   vāti   .   dukkhaṃ   bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama  esohamasmi  eso  me attāti.
No   hetaṃ   bhante   .  viññāṇaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante.
     [292]   Tasmātiha   susima   yaṅkiñci   rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā   yaṃ   dūre   santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na
meso    attāti    evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ  .
Yākāci    vedanā   atītānāgatapaccuppannā   ajjhattā   vā   bahiddhā
vā   oḷārikā   vā  sukhumā  vā  hīnā  vā  paṇītā  vā  yā  dūre
santike   vā   sabbā   vedanā   netaṃ   mama  nesohamasmi  na  meso
attāti    evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   yākāci
saññā   .pe.   yekeci   saṅkhārā   atītānāgatapaccuppannā  ajjhattā
vā  bahiddhā  vā  oḷārikā  vā  sukhumā  vā  hīnā  vā  paṇītā  vā
ye   dūre   santike   vā   sabbe  saṅkhārā  netaṃ  mama  nesohamasmi
Na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Yaṅkiñci    viññāṇaṃ    atītānāgatapaccuppannaṃ    ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā   sabbaṃ   viññāṇaṃ   netaṃ   mama   nesohamasmi   na  meso  attāti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
     [293]  Evaṃ  passaṃ  susima  sutavā  ariyasāvako  rūpasmiṃpi nibbindati
vedanāyapi    nibbindati   saññāyapi   nibbindati   saṅkhāresupi   nibbindati
viññāṇasmiṃpi    nibbindati    nibbindaṃ   virajjati   virāgā   vimuccati  .
Vimuttasmiṃ    vimuttamiti   1-   ñāṇaṃ   hoti   .   khīṇā   jāti   vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
     [294]  Jātipaccayā  jarāmaraṇanti  susima  passasīti. Evaṃ bhante.
Bhavapaccayā  jātīti  susima  passasīti  .  evaṃ  bhante  .  upādānapaccayā
bhavoti    susima    passasīti    .    evaṃ   bhante   .   taṇhāpaccayā
upādānanti   susima   passasīti   .   evaṃ   bhante   .  vedanāpaccayā
taṇhāti    ...    phassapaccayā    vedanāti    ...   saḷāyatanapaccayā
phassoti    ...   nāmarūpapaccayā   saḷāyatananti   ...   viññāṇapaccayā
nāmarūpanti   ...   saṅkhārapaccayā   viññāṇanti   ...   avijjāpaccayā
saṅkhārāti susima passasīti. Evaṃ bhante.
     [295]   Jātinirodhā  jarāmaraṇanirodhoti  susima  passasīti  .  evaṃ
@Footnote: 1 vimuttamhīti vā pāṭho.
Bhante  .  bhavanirodhā  jātinirodhoti  susima  passasīti  .  evaṃ  bhante.
Upādānanirodhā  bhavanirodhoti  ...  taṇhānirodhā  upādānanirodhoti ...
Vedanānirodhā  taṇhānirodhoti  ...  phassanirodhā  vedanānirodhoti  ...
Saḷāyatananirodhā  phassanirodhoti  ... Nāmarūpanirodhā saḷāyatananirodhoti ...
Viññāṇanirodhā  nāmarūpanirodhoti  ... Saṅkhāranirodhā viññāṇanirodhoti ...
Avijjānirodhā saṅkhāranirodhoti susima passasīti. Evaṃ bhante.
     [296]  Api  nu  kho  tvaṃ  susima  evaṃ  jānanto  evaṃ passanto
anekavihitaṃ   iddhividhaṃ  paccanubhosi  ekopi  hutvā  bahudhā  hosi  bahudhāpi
hutvā   eko   hosi   āvibhāvaṃ   tirobhāvaṃ   tirokuḍḍaṃ   tiropākāraṃ
tiropabbataṃ    asajjamāno    gacchasi   seyyathāpi   ākāse   paṭhaviyāpi
ummujjanimmujjaṃ    karosi    seyyathāpi   udake   udakepi   abhijjamāne
gacchasi   seyyathāpi   paṭhaviyaṃ   ākāsepi   pallaṅkena  kamasi  seyyathāpi
pakkhī    sakuṇo   imepi   candimasuriye   evaṃmahiddhike   evaṃmahānubhāve
pāṇinā    parimasasi    parimajjasi   yāva   brahmalokāpi   kāyena   vasaṃ
vattesīti. No hetaṃ bhante.



             The Pali Tipitaka in Roman Character Volume 16 page 151-154. https://84000.org/tipitaka/read/roman_item.php?book=16&item=290&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=290&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=290&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=290&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=290              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]