ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [353]   Yāyaṃ   bhikkhu   ābhādhātu  ayaṃ  dhātu  andhakāraṃ  paṭicca
paññāyati   .   yāyaṃ   bhikkhu   subhādhātu   ayaṃ   dhātu   asubhaṃ   paṭicca
paññāyati   .   yāyaṃ   bhikkhu   ākāsānañcāyatanadhātu   ayaṃ  dhātu  rūpaṃ
paṭicca    paññāyati    .    yāyaṃ    bhikkhu   viññāṇañcāyatanadhātu   ayaṃ
dhātu    ākāsānañcāyatanaṃ    paṭicca    paññāyati    .   yāyaṃ   bhikkhu
ākiñcaññāyatanadhātu      ayaṃ     dhātu     viññāṇañcāyatanaṃ     paṭicca
paññāyati     .    yāyaṃ    bhikkhu    nevasaññānāsaññāyatanadhātu    ayaṃ
dhātu    ākiñcaññāyatanaṃ    paṭicca    paññāyati    .    yāyaṃ    bhikkhu
saññāvedayitanirodhadhātu   ayaṃ   dhātu  nirodhaṃ  paṭicca  paññāyatīti  .  yā
@Footnote: 1 Ma. Yu. subhadhātu. evamuparipi.
Cāyaṃ  bhante  ābhādhātu  yā  ca  subhādhātu yā ca ākāsānañcāyatanadhātu
yā     ca    viññāṇañcāyatanadhātu    yā    ca    ākiñcaññāyatanadhātu
yā   ca   nevasaññānāsaññāyatanadhātu   yā   ca  saññāvedayitanirodhadhātu
imā nu kho bhante dhātuyo kathaṃ samāpatti pattabbāti.
     [354]  Yā  cāyaṃ  bhikkhu  ābhādhātu  yā  ca  subhādhātu  yā  ca
ākāsānañcāyatanadhātu    yā    ca    viññāṇañcāyatanadhātu    yā   ca
ākiñcaññāyatanadhātu        imā        dhātuyo       saññāsamāpatti
pattabbā     .    yāyaṃ    bhikkhu    nevasaññānāsaññāyatanadhātu    ayaṃ
dhātu     saṅkhārāvasesasamāpatti     pattabbā     .    yāyaṃ    bhikkhu
saññāvedayitanirodhadhātu    ayaṃ   dhātu   nirodhasamāpatti   pattabbāti  .
Paṭhamaṃ.
     [355]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā  ... Sanidānaṃ
bhikkhave   uppajjati   kāmavitakko   no   anidānaṃ   sanidānaṃ   uppajjati
byāpādavitakko    no    anidānaṃ   sanidānaṃ   uppajjati   vihisāvitakko
no anidānaṃ.
     [356]   Kathañca   bhikkhave   sanidānaṃ  uppajjati  kāmavitakko  no
anidānaṃ   sanidānaṃ   uppajjati   byāpādavitakko   no  anidānaṃ  sanidānaṃ
uppajjati   vihiṃsāvitakko   no   anidānaṃ  .  kāmadhātuṃ  bhikkhave  paṭicca
uppajjati    kāmasaññā    kāmasaññaṃ   paṭicca   uppajjati   kāmasaṅkappo
kāmasaṅkappaṃ    paṭicca    uppajjati    kāmacchando   kāmacchandaṃ   paṭicca
Uppajjati      kāmapariḷāho      kāmapariḷāhaṃ     paṭicca     uppajjati
kāmapariyesanā   .   kāmapariyesanaṃ   bhikkhave   pariyesamāno   assutavā
puthujjano   tīhi  ṭhānehi  micchā  paṭipajjati  kāyena  vācāya  manasā .
Byāpādadhātuṃ      bhikkhave     paṭicca     uppajjati     byāpādasaññā
byāpādasaṅkappo   ...  byāpādacchando  ...  byāpādapariḷāho  ...
Byāpādapariyesanā    .    byāpādapariyesanaṃ    bhikkhave   pariyesamāno
assutavā    puthujjano    tīhi    ṭhānehi   micchā   paṭipajjati   kāyena
vācāya   manasā  .  vihiṃsādhātuṃ  bhikkhave  paṭicca  uppajjati  vihiṃsāsaññā
vihiṃsāsaṅkappo    ...    vihiṃsāchando    ...   vihiṃsāpariḷāho   ...
Vihiṃsāpariyesanā     .     vihiṃsāpariyesanaṃ     bhikkhave    pariyesamāno
assutavā    puthujjano    tīhi    ṭhānehi   micchā   paṭipajjati   kāyena
vācāya manasā.
     [357]   Seyyathāpi   bhikkhave   puriso   ādittaṃ  tiṇukkaṃ  sukkhe
tiṇadāye   nikkhipeyya   no   ce   hatthehi  ca  pādehi  ca  khippameva
nibbāpeyya    evañhi   bhikkhave   ye   tiṇakaṭṭhanissitā   pāṇā   te
anayabyasanaṃ   āpajjeyyuṃ   evameva   kho   bhikkhave   yo   hi   koci
samaṇo   vā   brāhmaṇo   vā   uppannaṃ   visamagataṃ   akusalasaññaṃ   1-
na    khippameva    pajahati    vinodeti   byantīkaroti   anabhāvaṃ   gameti
so    diṭṭheva    2-   dhamme   dukkhaṃ   viharati   savighātaṃ   saupāyāsaṃ
sapariḷāhaṃ    kāyassa    [3]-    bhedā   paraṃ   maraṇā   duggati   4-
pāṭikaṅkhā.
     [358]  Sanidānaṃ  bhikkhave  uppajjati  nekkhammavitakko  no anidānaṃ
@Footnote: 1 Ma. Yu. saññaṃ .  2 Ma. Yu. diṭṭhe ceva .  3 Ma. Yu. ca .  4 Yu. duggatiṃ.
Sanidānaṃ    uppajjati    abyāpādavitakko    no    anidānaṃ    sanidānaṃ
uppajjati avihiṃsāvitakko no anidānaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 180-183. https://84000.org/tipitaka/read/roman_item.php?book=16&item=353&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=353&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=353&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=353&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=353              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]