ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [361]   Ekaṃ   samayaṃ  bhagavā  ñātike  viharati  giñjakāvasathe .
Tatra   kho   bhagavā   bhikkhū   āmantesi   bhikkhavoti  .  bhadanteti  te
bhikkhū   bhagavato   paccassosuṃ   .   bhagavā   etadavoca   dhātuṃ  bhikkhave
paṭicca uppajjati saññā uppajjati diṭṭhi uppajjati vitakkoti.
     [362]  Evaṃ  vutte  āyasmā  kaccāno  1- bhagavantaṃ etadavoca
yāyaṃ   bhante   diṭṭhi   asammāsambuddhesu   sammāsambuddhāti   2-   ayaṃ
nu kho bhante diṭṭhi kiṃ paṭicca paññāyatīti.
     [363]  Mahatī  kho  esā  kaccāna  dhātu  yadidaṃ  avijjādhātu .
Hīnaṃ   kaccāna   dhātuṃ   paṭicca   uppajjati   hīnā   saññā  hīnā  diṭṭhi
hīno   vitakko   hīnā   cetanā   hīnā   patthanā   hīnā   3-  paṇidhi
hīno   puggalo   hīnā   vācā   hīnaṃ   ācikkhati   deseti   paññapeti
@Footnote: 1 Yu. saddho kaccāno .  2 Yu. sammāsambuddhoti .  3 Ma. Yu. hīno. evamūparipi.
Paṭṭhapeti    vivarati    vibhajati   uttānīkaroti   hīnā   tassa   upapattīti
vadāmi    .    majjhimaṃ   kaccāna   dhātuṃ   paṭicca   uppajjati   majjhimā
saññā    majjhimā    diṭṭhi    majjhimo    vitakko    majjhimā   cetanā
majjhimā   patthanā   majjhimā   1-   paṇidhi   majjhimo   puggalo  majjhimā
vācā    majjhimaṃ    ācikkhati   deseti   paññapeti   paṭṭhapeti   vivarati
vibhajati   uttānīkaroti   majjhimā   tassa   upapattīti   vadāmi   .  paṇītaṃ
kaccāna    dhātuṃ   paṭicca   uppajjati   paṇītā   saññā   paṇītā   diṭṭhi
paṇīto    vitakko    paṇītā    cetanā    paṇītā    patthanā    paṇītā
paṇidhi     paṇīto     puggalo    paṇītā    vācā    paṇītaṃ    ācikkhati
deseti   paññapeti   paṭṭhapeti   vivarati   vibhajati   uttānīkaroti  paṇītā
tassa upapattīti vadāmīti. Tatiyaṃ.
     [364]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Dhātusova 2-
bhikkhave  sattā  saṃsandanti  samenti  hīnādhimuttikā  [3]-  hīnādhimuttikehi
saddhiṃ    saṃsandanti    samenti    kalyāṇādhimuttikā    kalyāṇādhimuttikehi
saddhiṃ   saṃsandanti   samenti   atītaṃpi  [4]-  bhikkhave  addhānaṃ  dhātusova
sattā     saṃsandiṃsu    samiṃsu    hīnādhimuttikā    hīnādhimuttikehi    saddhiṃ
saṃsandiṃsu     samiṃsu     kalyāṇādhimuttikā     kalyāṇādhimuttikehi    saddhiṃ
saṃsandiṃsu  samiṃsu  .  anāgataṃpi  [4]-  bhikkhave  addhānaṃ  dhātusova  sattā
saṃsandissanti     samessanti     hīnādhimuttikā    hīnādhimuttikehi    saddhiṃ
@Footnote: 1 Ma. Yu. majjhimo. evamuparipi .  2 imasmiṃ vagge sabbavāre dhātuso cāti
@pāṭho dissati. Po. Yu. vasaddo nitthi .  3 Yu. sattā .  4 Ma. kho.
Saṃsandissanti     samessanti     kalyāṇādhimuttikā     kalyāṇādhimuttikehi
saddhiṃ   saṃsandissanti   samessanti  .  etarahipi  1-  bhikkhave  paccuppannaṃ
addhānaṃ    dhātusova    sattā    saṃsandanti    samenti    hīnādhimuttikā
hīnādhimuttikehi     saddhiṃ     saṃsandanti     samenti    kalyāṇādhimuttikā
kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentīti. Catutthaṃ.
     [365]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Tena   kho   pana  samayena  āyasmāpi  kho  sārīputto  2-  sambahulehi
bhikkhūhi    saddhiṃ    bhagavato    avidūre    caṅkamati    āyasmāpi    kho
mahāmoggallāno    sambahulehi    bhikkhūhi    saddhiṃ    bhagavato   avidūre
caṅkamati     āyasmāpi     kho    mahākassapo    sambahulehi    bhikkhūhi
saddhiṃ    bhagavato    avidūre    caṅkamati    āyasmāpi   kho   anuruddho
sambahulehi    bhikkhūhi   saddhiṃ   bhagavato   avidūre   caṅkamati   āyasmāpi
kho    puṇṇo    mantānīputto    sambahulehi   bhikkhūhi   saddhiṃ   bhagavato
avidūre    caṅkamati    āyasmāpi    kho   upāli   sambahulehi   bhikkhūhi
saddhiṃ    bhagavato    avidūre    caṅkamati    āyasmāpi   kho   ānando
sambahulehi      bhikkhūhi     saddhiṃ     bhagavato     avidūre     caṅkamati
devadattopi      kho     sambahulehi     bhikkhūhi     saddhiṃ     bhagavato
avidūre caṅkamati.
     [366]   Atha  kho  bhagavā  bhikkhū  āmantesi  passatha  no  tumhe
bhikkhave    sārīputtaṃ    sambahulehi    bhikkhūhi   saddhiṃ   caṅkamantanti  .
Evaṃ   bhante   .   sabbe   kho   ete   bhikkhave  bhikkhū  mahāpaññā
@Footnote: 1 Ma. etarahipi kho. Yu. etarahi .  2 Ma. āyasmā sāriputto.
Passatha   no   tumhe   bhikkhave   mahāmoggallānaṃ   sambahulehi   bhikkhūhi
saddhiṃ  caṅkamantanti  .  evaṃ  bhante  .  sabbe  1-  kho ete bhikkhave
bhikkhū  mahiddhikā  passatha  no  tumhe  bhikkhave  mahākassapaṃ  2- sambahulehi
bhikkhūhi  saddhiṃ  caṅkamantanti  .  evaṃ  bhante  .  sabbe  1-  kho ete
bhikkhave   bhikkhū   dhutavādā   passatha   no   tumhe   bhikkhave   anuruddhaṃ
sambahulehi  bhikkhūhi  saddhiṃ  caṅkamantanti  .  evaṃ  bhante  .  sabbe  1-
kho   ete   bhikkhave  bhikkhū  dibbacakkhukā  passatha  no  tumhe  bhikkhave
puṇṇaṃ   mantānīputtaṃ   sambahulehi   bhikkhūhi   saddhiṃ  caṅkamantanti  .  evaṃ
bhante   .   sabbe   kho   ete   bhikkhave  bhikkhū  dhammakathikā  passatha
no   tumhe  bhikkhave  upāliṃ  sambahulehi  bhikkhūhi  saddhiṃ  caṅkamantanti .
Evaṃ   bhante  .  sabbe  kho  ete  bhikkhave  bhikkhū  vinayadharā  passatha
no  tumhe  bhikkhave  ānandaṃ  sambahulehi  bhikkhūhi  saddhiṃ  caṅkamantanti .
Evaṃ   bhante  .  sabbe  kho  ete  bhikkhave  bhikkhū  bahussutā  passatha
no  tumhe  bhikkhave  devadattaṃ  sambahulehi  bhikkhūhi  saddhiṃ  caṅkamantanti.
Evaṃ bhante. Sabbe kho ete bhikkhave bhikkhū pāpicchā.



             The Pali Tipitaka in Roman Character Volume 16 page 184-187. https://84000.org/tipitaka/read/roman_item.php?book=16&item=361&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=361&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=361&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=361&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=361              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]