ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [405]   Yāvakīvañcāhaṃ   bhikkhave   imāsaṃ   catunnaṃ  dhātūnaṃ  evaṃ
assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato  yathābhūtaṃ  nābbhaññāsiṃ  neva  tāvāhaṃ  bhikkhave sadevake loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
anuttaraṃ  sammāsambodhiṃ  abhisambuddho  1-  paccaññāsiṃ  .  yato  ca khvāhaṃ
bhikkhave  imāsaṃ  catunnaṃ  dhātūnaṃ  evaṃ  assādañca  assādato  ādīnavañca
ādīnavato    nissaraṇañca    nissaraṇato    yathābhūtaṃ   abbhaññāsiṃ   athāhaṃ
bhikkhave   sadevake   loke   samārake   sabrahmake  sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya    anuttaraṃ   sammāsambodhiṃ   abhisambuddho   2-
paccaññāsiṃ   .   ñāṇañca   pana   me   dassanaṃ   udapādi  akuppā  me
vimutti 3- ayamantimā jāti natthidāni punabbhavoti. Dutiyaṃ.
     [406]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Paṭhavīdhātuyāhaṃ
bhikkhave    assādapariyesanaṃ    acariṃ    yo    paṭhavīdhātuyā    assādo
tadajjhagamaṃ    yāvatā    paṭhavīdhātuyā    assādo   paññāya   me   so
sudiṭṭho    .   paṭhavīdhātuyāhaṃ   bhikkhave   ādīnavapariyesanaṃ   acariṃ   yo
paṭhavīdhātuyā    ādīnavo   tadajjhagamaṃ   yāvatā   paṭhavīdhātuyā   ādīnavo
paññāya   me  so  sudiṭṭho  .  paṭhavīdhātuyāhaṃ  bhikkhave  nissaraṇapariyesanaṃ
acariṃ   yaṃ   paṭhavīdhātuyā   nissaraṇaṃ   tadajjhagamanaṃ   yāvatā   paṭhavīdhātuyā
nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
     {406.1}        Āpodhātuyāhaṃ        bhikkhave        .pe.
Tejodhātuyāhaṃ       bhikkhave     ...     vāyodhātuyāhaṃ     bhikkhave
@Footnote: 1-2 Po. Ma. Yu. abhisambuddhoti. evamuparipi .  3 Yu. cetovimutti.
Assādapariyesanaṃ    acariṃ    yo    vāyodhātuyā   assādo   tadajjhagamaṃ
yāvatā   vāyodhātuyā   assādo   paññāya   me   so   sudiṭṭho .
Vāyodhātuyāhaṃ   bhikkhave   ādīnavapariyesanaṃ   acariṃ   yo   vāyodhātuyā
ādīnavo    tadajjhagamaṃ    yāvatā    vāyodhātuyā   ādīnavo   paññāya
me   so   sudiṭṭho  .  vāyodhātuyāhaṃ  bhikkhave  nissaraṇapariyesanaṃ  acariṃ
yaṃ   vāyodhātuyā   nissaraṇaṃ   tadajjhagamaṃ  yāvatā  vāyodhātuyā  nissaraṇaṃ
paññāya me taṃ sudiṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 204-205. https://84000.org/tipitaka/read/roman_item.php?book=16&item=405&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=405&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=405&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=405&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=405              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]