ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [497]  Sāvatthiyaṃ  viharati  ...  ahaṃ  bhikkhave yāvadeva ākaṅkhāmi
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharāmi   .   kassapopi   bhikkhave
yāvadeva   ākaṅkhati   vivicceva   kāmehi   vivicca   akusalehi  dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
@Footnote: 1 Ma. abhipatthanā .  Yu. abhibhavanā .  2 Ma. brahmacāriabhipatthanenāti.
@Yu. brahmacārābhibhavanenāti.
     [498]   Ahaṃ   bhikkhave   yāvadeva   ākaṅkhāmi   vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   viharāmi   .   kassapopi
bhikkhave   yāvadeva   ākaṅkhati   vitakkavicārānaṃ   vūpasamā  .pe.  dutiyaṃ
jhānaṃ upasampajja viharati.
     [499]   Ahaṃ  bhikkhave  yāvadeva  ākaṅkhāmi  pītiyā  ca  virāgā
upekkhako    ca   viharāmi   sato   ca   sampajāno   sukhañca   kāyena
paṭisaṃvedemi     yantaṃ     ariyā    ācikkhanti    upekkhako    satimā
sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharāmi  .  kassapopi  bhikkhave
yāvadeva  ākaṅkhati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.



             The Pali Tipitaka in Roman Character Volume 16 page 248-249. https://84000.org/tipitaka/read/roman_item.php?book=16&item=497&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=497&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=497&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=497&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=497              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]